Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 838
ऋषिः - कविर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
8
अ꣡त꣢स्त्वा र꣣यि꣢र꣣꣬भ्य꣢꣯य꣣द्रा꣡जा꣢नꣳ सुक्रतो दि꣣वः꣢ । सु꣣पर्णो꣡ अ꣢व्य꣣थी꣡ भ꣢रत् ॥८३८॥
स्वर सहित पद पाठअ꣡तः꣢꣯ । त्वा꣣ । रयिः꣢ । अ꣣भि꣢ । अ꣢यत् । रा꣡जा꣢꣯नम् । सु꣣क्रतो । सु । क्रतो । दिवः꣢ । सु꣣प꣢र्णः । सु꣣ । पर्णः꣢ । अ꣣व्यथी꣢ । अ꣣ । व्यथी꣢ । भ꣣रत् ॥८३८॥
स्वर रहित मन्त्र
अतस्त्वा रयिरभ्ययद्राजानꣳ सुक्रतो दिवः । सुपर्णो अव्यथी भरत् ॥८३८॥
स्वर रहित पद पाठ
अतः । त्वा । रयिः । अभि । अयत् । राजानम् । सुक्रतो । सु । क्रतो । दिवः । सुपर्णः । सु । पर्णः । अव्यथी । अ । व्यथी । भरत् ॥८३८॥
सामवेद - मन्त्र संख्या : 838
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 1; सूक्त » 3; मन्त्र » 3
Acknowledgment
विषयः - अथ परमात्मविषयं चन्द्रविषयं चाह।
पदार्थः -
प्रथमः—परमात्मपरः। हे (सुक्रतो) सुकर्मन् मनुष्य ! (राजानं त्वा) राजमानं त्वाम् (दिवः) द्योतमानात् (अत्तः) अस्मात् पवमानात् सोमात् पवित्रकर्तुः जगदुत्पादकात् परमेश्वरादेव (रयिः) ऐश्वर्यम् (अभ्ययत्) प्राप्तमस्ति, यं रयिं (सुपर्णः) सुपालनकर्त्ता (अव्यथी) व्यथारहितः स परमेश्वरः, तुभ्यम् (भरत्) भृतवान्, दत्तवान् अस्ति। [अभ्ययत्, भरत् इति क्रमेण अभि पूर्वात् अयतेः, डुभृञ् धारणपोषणयोः इत्यस्माच्च लङि तिपि रूपम्, आडडागमाभावश्छान्दसः] ॥ द्वितीयः—चन्द्रपरः। हे पवमान सोम गतिमन् चन्द्र ! (राजानं त्वा) दीप्तिमन्तं त्वाम् (अतः दिवः) अस्मात् सूर्यलोकादेव (रयिः) प्रकाशरूपं धनम् (अभ्ययत्) आगच्छति, यम् (सुपर्णः) शोभनकिरणः (अव्यथी) अविचलः स्थिरः सूर्यः। [व्यथ भयसंचलनयोः। न व्यथते संचलति, किन्तु आकाशे स्थिरो भवतीति अव्यथी सूर्यः।] (भरत्) त्वयि आहरति। [हृञ् हरणे, ‘हृग्रहोर्भश्छन्दसि’ इति हस्य भः] ॥३॥ अत्र श्लेषालङ्कारः ॥३॥
भावार्थः - यथा मनुष्यो जगदीश्वरात् सर्वविधं धनं तथा चन्द्रमाः सूर्याद् दीप्तिम् प्राप्नोति ॥३॥
टिप्पणीः -
१. ऋ० ९।४८।३, ‘र॒यिम॒भि राजा॑नं’, ‘अ॑व्य॒थिर्भ॑रत्’ इति पाठः।