Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 868
ऋषिः - वसिष्ठो मैत्रावरुणिः देवता - इन्द्रः छन्दः - प्रगाथः(विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
5

न꣡ दु꣢ष्टु꣣ति꣡र्द्र꣢विणो꣣दे꣡षु꣢ शस्यते꣣ न꣡ स्रेध꣢꣯न्तꣳ र꣣यि꣡र्न꣢शत् । सु꣣श꣢क्ति꣣रि꣡न्म꣢घव꣣न् तु꣢भ्यं꣣ मा꣡व꣢ते दे꣣ष्णं꣡ यत्पार्ये꣢꣯ दि꣣वि꣢ ॥८६८॥

स्वर सहित पद पाठ

न꣢ । दु꣣ष्टुतिः꣢ । दुः꣣ । स्तुतिः꣢ । द्र꣣विणोदे꣡षु꣢ । द्र꣣विणः । दे꣡षु꣢꣯ । श꣣स्यते । न꣢ । स्रे꣡धन्त꣢꣯म् । र꣣यिः꣢ । न꣣शत् । सु꣣श꣡क्तिः꣢ । सु꣣ । श꣡क्तिः꣢꣯ । इत् । म꣣घवन् । तु꣡भ्य꣢꣯म् । मा꣡व꣢꣯ते । दे꣡ष्ण꣢म् । यत् । पा꣡र्ये꣢꣯ । दि꣣वि꣢ ॥८६८॥


स्वर रहित मन्त्र

न दुष्टुतिर्द्रविणोदेषु शस्यते न स्रेधन्तꣳ रयिर्नशत् । सुशक्तिरिन्मघवन् तुभ्यं मावते देष्णं यत्पार्ये दिवि ॥८६८॥


स्वर रहित पद पाठ

न । दुष्टुतिः । दुः । स्तुतिः । द्रविणोदेषु । द्रविणः । देषु । शस्यते । न । स्रेधन्तम् । रयिः । नशत् । सुशक्तिः । सु । शक्तिः । इत् । मघवन् । तुभ्यम् । मावते । देष्णम् । यत् । पार्ये । दिवि ॥८६८॥

सामवेद - मन्त्र संख्या : 868
(कौथुम) उत्तरार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 4; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थः -
(द्रविणोदेषु) धनदेषु। [द्रविणांसि धनानि ददतीति द्रविणोदाः तेषु।] (दुष्टुतिः) निन्दा (न शस्यते) न प्रोच्यते। (स्रेधन्तम्) धनान्नवस्त्रादिदानेन दीनानां साहाय्यं न कृत्वा तान् हिंसन्तम् (रयिः) धनम् (न नशत्) न व्याप्नोति। हे (मघवन्) धनिकजन ! (पार्ये दिवि) पारणीये जीवनव्यवहारे। [दिवु क्रीडाविजिगीषाव्यवहाराद्यर्थः।] (मावते) मत्सदृशाय जनाय। [‘युष्मदस्मदोः सादृशे वतुब् वाच्यः’ इति वार्तिकेन अस्मच्छब्दात् सादृश्यार्थे वतुप्।] (यत् देष्णम्) दातव्यं धनमस्ति, तत् प्राप्तुमहम् (तुभ्यम्) त्वत्संमुखम् (सुशक्तिः इत्) सुपुरुषार्थः एव सन्, आगच्छामीति शेषः, अन्यथा पौरुषहीनस्य जनस्य सदैव धनादिदानेन कः साहाय्यं कुर्यात् ? ॥२॥२

भावार्थः - दानवीराणां कीर्तिः सर्वत्र गीयते। निर्धनैरपि स्वपुरुषार्थेन धनमर्जनीयम्। सदा याचनेन जनस्य स्वाभिमानो नश्यति ॥२॥ अस्मिन् खण्डे जीवात्मपरमात्माचार्याणां विषयवर्णनाद् धनदप्रशंसाकरणाच्चैतत्खण्डस्य पूर्वखण्डेन संगतिरस्तीति वेद्यम् ॥

इस भाष्य को एडिट करें
Top