Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 924
ऋषिः - बृहन्मतिराङ्गिरसः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
5
पु꣣नानो꣡ अ꣢क्रमीद꣣भि꣢꣫ विश्वा꣣ मृ꣢धो꣣ वि꣡च꣢र्षणिः । शु꣣म्भ꣢न्ति꣣ वि꣡प्रं꣢ धी꣣ति꣡भिः꣢ ॥९२४॥
स्वर सहित पद पाठपु꣣ना꣢नः । अ꣣क्रमीत् । अभि꣢ । वि꣡श्वाः꣢꣯ । मृ꣡धः꣢꣯ । वि꣡च꣢꣯र्षणिः । वि । च꣣र्षणिः । शुम्भ꣡न्ति꣢ । वि꣡प्र꣢꣯म् । वि । प्र꣣म् । धी꣡तिभिः꣢ ॥९२४॥
स्वर रहित मन्त्र
पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः । शुम्भन्ति विप्रं धीतिभिः ॥९२४॥
स्वर रहित पद पाठ
पुनानः । अक्रमीत् । अभि । विश्वाः । मृधः । विचर्षणिः । वि । चर्षणिः । शुम्भन्ति । विप्रम् । वि । प्रम् । धीतिभिः ॥९२४॥
सामवेद - मन्त्र संख्या : 924
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 12; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 5; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्र प्रथमाया ऋचः परमात्मविषयोऽर्थः पूर्वार्चिके ४८८ क्रमाङ्के द्रष्टव्यः। अत्राचार्यशिष्यविषयो वर्ण्यते।
पदार्थः -
(पुनानः) मनांसि शोधयन् (विचर्षणिः)सर्वशास्त्रपारदृश्वा सोमः आचार्यः (विश्वाः मृधः) शिष्याणां सर्वा हिंसावृत्तीः (अभि अक्रमीत्) अभ्याक्रामति, विनाशयति। तम् (विप्रम्) मेधाविनं ब्राह्मणम् आचार्यम् शिष्याः (धीतिभिः) शिष्योचितकर्मभिः (शुम्भन्ति) शोभयन्ति, तदुक्तानि कर्माण्याचरन्तस्तद्गौरवं वर्द्धयन्तीत्यर्थः ॥१॥
भावार्थः - यथाचार्यः शिष्याणां दोषान् परिमृज्य तान् निष्कलुषान् विधत्ते तथैव शिष्यैरप्याचार्यस्यादेशं शिरसि धारयित्वा स प्रसादनीयः ॥१॥
टिप्पणीः -
१. ऋ० ९।४०।१, साम० ४८८।