Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 957
ऋषिः - त्रय ऋषयः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
5

ई꣣शान꣢ इ꣣मा꣡ भुव꣢꣯नानि꣣ ई꣡य꣢से युजा꣣न꣡ इ꣢न्दो ह꣣रि꣡तः꣢ सुप꣣꣬र्ण्यः꣢꣯ । ता꣡स्ते꣢ क्षरन्तु꣣ म꣡धु꣢मद्घृ꣣तं꣢꣫ पय꣣स्त꣡व꣢ व्र꣣ते꣡ सो꣢म तिष्ठन्तु कृ꣣ष्ट꣡यः꣢ ॥९५७॥

स्वर सहित पद पाठ

ई꣣शानः꣢ । इ꣣मा꣢ । भु꣡व꣢꣯नानि । ई꣡य꣢꣯से । यु꣣जानः꣢ । इ꣣न्दो । हरि꣡तः꣢ । सुप꣢र्ण्यः । सु꣣ । पर्ण्यः꣢ । ताः । ते꣢ । क्षरन्तु । म꣡धुम꣢꣯त् । घृ꣣त꣢म् । प꣣यः꣢ । त꣡व꣢꣯ । व्र꣣ते꣢ । सो꣣म । तिष्ठन्तु । कृष्ट꣡यः꣢ ॥९५७॥


स्वर रहित मन्त्र

ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः । तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥९५७॥


स्वर रहित पद पाठ

ईशानः । इमा । भुवनानि । ईयसे । युजानः । इन्दो । हरितः । सुपर्ण्यः । सु । पर्ण्यः । ताः । ते । क्षरन्तु । मधुमत् । घृतम् । पयः । तव । व्रते । सोम । तिष्ठन्तु । कृष्टयः ॥९५७॥

सामवेद - मन्त्र संख्या : 957
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 1; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थः -
हे (इन्दो) तेजस्विन्, चन्द्रवदाह्लादक परमात्मन् ! त्वम् (इमा भुवनानि) इमान् लोकान् (ईशानः) अधितिष्ठन्(ईयसे) व्याप्नोषि। त्वम् (सुपर्ण्यः हरितः) सुपतनान् आदित्यरश्मीन्। [हरितः इति रश्मिनाम। निघं० १।६। हरितः हरणान् आदित्यरश्मीन् इति निरुक्तम् ४।११।] (युजानः) भूचन्द्रादिषु ग्रहोपग्रहेषु योजयन् (ईयसे) व्याप्नोषि। (ते) तव (ताः) आदित्यदीधितयः (मधुमत्) मधुरम् (घृतम्) प्रवहणशीलम् (पयः) वृष्ट्युदकम्। [पयः इत्युदकनाम। निघं० १।१२।] (क्षरन्तु) वर्षन्तु। हे (सोम) शुभगुणप्रेरक परमात्मन् ! (तव व्रते) त्वया उपदिष्टे कर्मणि (कृष्टयः२) प्रजाः। [कृष्टय इति मनुष्यनाम। निघं० २।३।] (तिष्ठन्तु) वर्तन्ताम्। [संहितायाम् ‘भुवनानि ईयसे’ इत्यत्र ‘ईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः’। वा० ६।१।१२६ इत्यनेन प्रकृतिभावो बोध्यः] ॥३॥

भावार्थः - यः परमेश्वरः सकलं जगदुत्पाद्य तत् सम्यग् व्यवस्थापयति, यो मेघेषु जलं निदधाति वर्षति च, तदुक्तानि व्रतानि पालयन्तः सर्वे जनाः सुखिनो भवन्तु ॥३॥

इस भाष्य को एडिट करें
Top