Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 979
ऋषिः - जमदग्निर्भार्गवः
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
7
या꣢स्ते꣣ धा꣡रा꣢ मधु꣣श्चु꣡तोऽसृ꣢꣯ग्रमिन्द ऊ꣣त꣡ये꣢ । ता꣡भिः꣢ प꣣वि꣢त्र꣣मा꣡स꣢दः ॥९७९॥
स्वर सहित पद पाठयाः꣢ । ते꣣ । धा꣡राः꣢꣯ । म꣣धुश्चु꣡तः꣢ । म꣣धु । श्चु꣡तः꣢꣯ । अ꣡सृ꣢꣯ग्रम् । इ꣣न्दो । ऊत꣡ये꣢ । ता꣡भिः꣢꣯ । प꣣वि꣡त्र꣢म् । आ । अ꣣सदः ॥९७९॥
स्वर रहित मन्त्र
यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये । ताभिः पवित्रमासदः ॥९७९॥
स्वर रहित पद पाठ
याः । ते । धाराः । मधुश्चुतः । मधु । श्चुतः । असृग्रम् । इन्दो । ऊतये । ताभिः । पवित्रम् । आ । असदः ॥९७९॥
सामवेद - मन्त्र संख्या : 979
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 2; सूक्त » 3; मन्त्र » 1
Acknowledgment
विषयः - तत्रादौ जगत्पतिं परमेश्वरं प्रार्थयते।
पदार्थः -
हे (इन्दो) आह्लादक चन्द्रोपम रसागार जगदीश्वर ! (याः ते) याः तव (मधुश्चुतः) मधुस्राविण्यः (धाराः) आनन्दतरङ्गिण्यः (ऊतये) अस्माकं रक्षणाय (असृग्रम्) त्वत्तः (विसृज्यन्ते) (ताभिः) धाराभिः,त्वम् (पवित्रम्) अस्माकं पवित्रम् अन्तरात्मानम् (आसदः) आसीद ॥१॥
भावार्थः - परमेश्वरं ध्यातारो योगिनः स्वान्तरात्मनि निर्झरन्तमानन्दनिर्झरमनुभवन्तः परां तृप्तिं प्राप्नुवन्ति ॥१॥
टिप्पणीः -
१. ऋ० ९।६२।७।