Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 98
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम - आग्नेयं काण्डम्
9

प्र꣡ होत्रे꣢꣯ पू꣣र्व्यं꣢꣫ वचो꣣ऽग्न꣡ये꣢ भरता बृ꣣ह꣢त् । वि꣣पां꣡ ज्योती꣢꣯ꣳषि꣣ बि꣡भ्र꣢ते꣣ न꣢ वे꣣ध꣡से꣢ ॥९८॥

स्वर सहित पद पाठ

प्र꣢ । हो꣡त्रे꣢꣯ । पू꣣र्व्य꣢म् । व꣡चः꣢꣯ । अ꣣ग्न꣡ये꣢ । भ꣣रत । बृह꣢त् । वि꣣पा꣢म् । ज्यो꣡तीँ꣢꣯षि꣣ । बि꣡भ्र꣢꣯ते । न । वे꣣ध꣡से꣢ ॥९८॥


स्वर रहित मन्त्र

प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् । विपां ज्योतीꣳषि बिभ्रते न वेधसे ॥९८॥


स्वर रहित पद पाठ

प्र । होत्रे । पूर्व्यम् । वचः । अग्नये । भरत । बृहत् । विपाम् । ज्योतीँषि । बिभ्रते । न । वेधसे ॥९८॥

सामवेद - मन्त्र संख्या : 98
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 1; दशतिः » 1; मन्त्र » 2
(राणानीय) पूर्वार्चिकः » अध्याय » 1; खण्ड » 11;
Acknowledgment

पदार्थः -
हे जनाः ! यूयम् (विपाम्) मेधाविनां छात्राणाम्। विपः इति मेधाविनामसु पठितम्। निघं० ३।१५। (ज्योतींषि) विद्यातेजांसि (बिभ्रते) पुष्णते (वेधसे न२) द्विजत्वसम्पादनार्थं द्वितीयजन्मविधात्रे आचार्याय इव, यथा आचार्याय स्तुतिवचांसि उच्चार्यन्ते तथेत्यर्थः। स हि विद्यातस्तं जनयति। तच्छ्रेष्ठं जन्म। शरीरमेव तु मातापितरौ जनयतः। आप० ध० सू० १।१।१।१६-१८ इत्यापस्तम्बस्मरणाद् आचार्यादेव द्वितीयं जन्म प्राप्य स्नातको द्विजो जायते। (विपाम्३) व्याप्तानां सूर्यचन्द्रनक्षत्रादीनाम् (ज्योतींषि) तेजांसि (बिभ्रते) पुष्णते (वेधसे) जगद्विधात्रे, (होत्रे) सुखसमृद्धिप्रदात्रे (अग्नये) तेजस्विने परमेश्वराय (बृहत्) महत् (पूर्व्यम्) श्रेष्ठम् अत्र पादार्घाभ्यां च।’ अ० ५।४।२५ इति सूत्रे परिगणितेषु स्वार्थयत्प्रत्ययीयशब्देषु पूर्वशब्दस्यापि पाठात् स्वार्थे यत् प्रत्ययः। (वचः) वेदस्तोत्रम् (प्र भरत) प्रकृष्टतया उच्चारयत। भृञ् भरणे, भौवादिकः। संहितायाम् ऋचि तुनुघमक्षु०। अ० ६।३।१३३ इति दीर्घः ॥२॥४ अत्र श्लिष्टोपमालङ्कारः ॥२॥

भावार्थः - यथा कश्चिद् विद्वान् शिक्षकः स्वोपदेशेन शिक्षया च मेधाविभ्यश्छात्रेभ्यो विद्यातेजांसि प्रयच्छति तथैव यः परमेश्वरः सूर्यचन्द्रनक्षत्रविद्युदादिभ्यो ज्योतींषि परिददाति, तस्मिन् परमैश्वर्यशालिनि जगदीश्वरे सर्वैः श्रद्धातव्यम् ॥२॥

इस भाष्य को एडिट करें
Top