Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 985
ऋषिः - उरुचक्रिरात्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
6

पु꣣रूरु꣡णा꣢ चि꣣द्ध्य꣡स्त्यवो꣢꣯ नू꣣नं꣡ वां꣢ वरुण । मि꣢त्र꣣ व꣡ꣳसि꣢ वाꣳ सुम꣣ति꣢म् ॥९८५॥

स्वर सहित पद पाठ

पु꣣रूरु꣡णा꣢ । पु꣣रु । उरु꣡णा꣢ । चि꣣त् । हि꣢ । अ꣡स्ति꣢꣯ । अ꣡वः꣢꣯ । नू꣣न꣢म् । वा꣣म् । वरुण । मि꣡त्र꣢꣯ । मि । त्र꣢ । व꣡ꣳसि꣢꣯ । वा꣣म् । सुमति꣢म् । सु꣣ । मति꣢म् ॥९८५॥


स्वर रहित मन्त्र

पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण । मित्र वꣳसि वाꣳ सुमतिम् ॥९८५॥


स्वर रहित पद पाठ

पुरूरुणा । पुरु । उरुणा । चित् । हि । अस्ति । अवः । नूनम् । वाम् । वरुण । मित्र । मि । त्र । वꣳसि । वाम् । सुमतिम् । सु । मतिम् ॥९८५॥

सामवेद - मन्त्र संख्या : 985
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 8; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 3; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थः -
हे (मित्र वरुण) मित्रावरुणौ परमात्मजीवात्मानौ राष्ट्रपतिप्रधानमन्त्रिणौ, अध्यापकोपदेशकौ, प्राणापानौ वा ! (वाम्) युवयोः (अवः) रक्षणम् (नूनम्) निश्चयेन (पुरूरुणा चित् हि) पुरूरुणम् एव, अतिशयेन विशालं खलु। [पुरूरुणम् इति प्राप्ते ‘सुपां सुलुक्०’ अ० ७।१।३९ इत्यनेन सोराकारादेशः] (अस्ति) वर्तते। अतः, अहम् (वाम्) युवयोः (सुमतिम्) अनुग्रहबुद्धिम् (वंसि) संभजेयम्। [वन संभक्तौ, उत्तमैकवचने छान्दसं रूपम्] ॥१॥२

भावार्थः - परमात्मजीवात्मनो राष्ट्रपतिप्रधानमन्त्रिणोरध्यापकोपदेशकयोः प्राणापानयोश्च सुरक्षां प्राप्य दैहिकात्मिकसामाजिकदृष्ट्या वयमत्युन्नता भवितुं शक्नुमः ॥१॥

इस भाष्य को एडिट करें
Top