Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1003
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - पङ्क्तिः स्वरः - पञ्चमः काण्ड नाम -
3

अ꣢सि꣣ हि꣡ वी꣢र꣣ से꣢꣫न्योऽसि꣣ भू꣡रि꣢ पराद꣣दिः꣢ । अ꣡सि꣢ द꣣भ्र꣡स्य꣢ चिद्वृ꣣धो꣡ यज꣢꣯मानाय शिक्षसि सुन्व꣣ते꣡ भूरि꣢꣯ ते꣣ व꣡सु꣢ ॥१००३॥

स्वर सहित पद पाठ

अ꣡सि꣢꣯ । हि । वी꣣र । से꣡न्यः꣢꣯ । अ꣡सि꣢꣯ । भू꣡रि꣢꣯ । प꣣राददिः꣢ । प꣣रा । ददिः꣢ । अ꣡सि꣢꣯ । द꣣भ्र꣡स्य꣢ । चि꣣त् । वृधः꣢ । य꣡ज꣢꣯मानाय । शि꣣क्षसि । सुन्वते꣢ । भू꣡रि꣢꣯ । ते । व꣡सु꣢꣯ ॥१००३॥


स्वर रहित मन्त्र

असि हि वीर सेन्योऽसि भूरि पराददिः । असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥१००३॥


स्वर रहित पद पाठ

असि । हि । वीर । सेन्यः । असि । भूरि । पराददिः । परा । ददिः । असि । दभ्रस्य । चित् । वृधः । यजमानाय । शिक्षसि । सुन्वते । भूरि । ते । वसु ॥१००३॥

सामवेद - मन्त्र संख्या : 1003
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(वीर) हे वीर्यवान् स्वाधारबलसम्पन्न परमात्मन्!*76 तू (सेन्यः-हि-असि) अकेला हि सेना जितना बल वाला है अथवा कामादि विरोधी सेना को विजय करने में समर्थ है (भूरि पराददिः) अत्यन्त पर—अभीष्ट अनुकूल गुणों का आदान करनेवाला—अपनानेवाला है*77 अतएव (दभ्रस्य चित्-वृधः-असि) अल्प—थोड़े अभीष्ट गुणवाले का भी बढ़ानेवाला है (सुन्वते यजमानाय) उपासनारस निष्पन्न करनेवाले उपासक आत्मा के लिए (ते भूरि वसु) तेरा जो बहुत धन मोक्षैश्वर्य है उसे भी (शिक्षसि) दे देता है*78॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top