Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1012
ऋषिः - कृतयशा आङ्गिरसः
देवता - पवमानः सोमः
छन्दः - काकुभः प्रगाथः (विषमा ककुप्, समा सतोबृहती)
स्वरः - पञ्चमः
काण्ड नाम -
2
आ꣡ व꣢च्यस्व सुदक्ष च꣣꣬म्वोः꣢꣯ सु꣣तो꣢ वि꣣शां꣢꣫ वह्नि꣣र्न꣢ वि꣣श्प꣡तिः꣢ । वृ꣣ष्टिं꣢ दि꣣वः꣡ प꣢वस्व री꣣ति꣢म꣣पो꣢꣫ जिन्व꣣न्ग꣡वि꣢ष्टये꣣ धि꣡यः꣢ ॥१०१२॥
स्वर सहित पद पाठआ꣢ । व꣣च्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सु꣣तः꣢ । वि꣣शा꣢म् । व꣡ह्निः꣢꣯ । न । वि꣣श्प꣡तिः꣢ । वृ꣣ष्टि꣢म् । दि꣣वः꣢ । प꣣वस्व । रीति꣢म् । अ꣣पः꣢ । जि꣡न्व꣢꣯न् । ग꣡वि꣢꣯ष्टये । गो । इ꣣ष्टये । धि꣡यः꣢꣯ ॥१०१२॥
स्वर रहित मन्त्र
आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः । वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ॥१०१२॥
स्वर रहित पद पाठ
आ । वच्यस्व । सुदक्ष । सु । दक्ष । चम्वोः । सुतः । विशाम् । वह्निः । न । विश्पतिः । वृष्टिम् । दिवः । पवस्व । रीतिम् । अपः । जिन्वन् । गविष्टये । गो । इष्टये । धियः ॥१०१२॥
सामवेद - मन्त्र संख्या : 1012
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 3; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 6; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(सुदक्ष) हे श्रेष्ठ बल वाले शान्तस्वरूप परमात्मन्! (चम्वोः सुतः) योग की भूमिरूप अभ्यास और द्यौः—मूर्धारूप वैराग्य में सम्पन्न हुआ—साक्षात् हुआ (विशां वह्निः-न विश्पतिः) उपासकरूप प्रजाओं का निर्वाहक प्रजापालक राजा के समान होता हुआ (आवच्यस्व) आ जा—प्राप्त हो*90 (दिवः-वृष्टिं पवस्व) अपने अमृतधाम से आनन्दवृष्टि को प्रेरित कर (अपः-रीतिं जिन्वन्) कामनाओं*91 की गति को प्रेरित करता हुआ (गविष्टये धियः) स्तोता की इष्टि—इच्छापूर्ति के लिए धारणाएँ साधित कर॥२॥
टिप्पणी -
[*90. “वञ्चति गतिकर्मा” [निघं॰ २.१४] नकारलोपश्छान्दसः।] [*91. “आपो वै सर्वे कामाः” [का॰ १०.४.५.१५]।]
विशेष - <br>
इस भाष्य को एडिट करें