Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1036
ऋषिः - कश्यपो मारीचः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

ते꣡ विश्वा꣢꣯ दा꣣शु꣢षे꣣ व꣢सु꣣ सो꣡मा꣢ दि꣣व्या꣢नि꣣ पा꣡र्थि꣢वा । प꣡व꣢न्ता꣣मा꣡न्तरि꣢꣯क्ष्या ॥१०३६॥

स्वर सहित पद पाठ

ते । वि꣡श्वा꣢꣯ । दा꣣शु꣡षे꣢ । व꣡सु꣢꣯ । सो꣡माः꣢꣯ । दि꣣व्या꣡नि꣢ । पा꣡र्थि꣢꣯वा । प꣡व꣢꣯न्ताम् । आ । अ꣣न्त꣡रि꣢क्ष्या ॥१०३६॥


स्वर रहित मन्त्र

ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा । पवन्तामान्तरिक्ष्या ॥१०३६॥


स्वर रहित पद पाठ

ते । विश्वा । दाशुषे । वसु । सोमाः । दिव्यानि । पार्थिवा । पवन्ताम् । आ । अन्तरिक्ष्या ॥१०३६॥

सामवेद - मन्त्र संख्या : 1036
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 1; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(ते सोमाः) वह शान्तस्वरूप परमात्मा (दाशुषे) स्वात्मा को देने समर्पित करने वाले उपासक के लिये (विश्वा) सारे (दिव्यानि-आन्तरिक्ष्या पार्थिवा वसु पवन्ताम्) द्युलोक वाले, अन्तरिक्ष लोक वाले, पृथिवीलोकवाले ज्ञानधनों या वाससाधनों प्राणों को*9 प्रेरित करता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top