Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1086
ऋषिः - शुनःशेप आजीगर्तिः
देवता - इन्द्रः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
आ꣡ यद्दुवः꣢꣯ शतक्रत꣣वा꣡ कामं꣢꣯ जरितॄ꣣णा꣢म् । ऋ꣣णो꣢꣫रक्षं꣣ न꣡ शची꣢꣯भिः ॥१०८६॥
स्वर सहित पद पाठआ । यत् । दु꣡वः꣢꣯ । श꣣तक्रतो । शत । क्रतो । आ꣢ । का꣡म꣢꣯म् । ज꣣रितॄणा꣢म् । ऋ꣣णोः꣢ । अ꣡क्ष꣢꣯म् । न । श꣡ची꣢꣯भिः ॥१०८६॥
स्वर रहित मन्त्र
आ यद्दुवः शतक्रतवा कामं जरितॄणाम् । ऋणोरक्षं न शचीभिः ॥१०८६॥
स्वर रहित पद पाठ
आ । यत् । दुवः । शतक्रतो । शत । क्रतो । आ । कामम् । जरितॄणाम् । ऋणोः । अक्षम् । न । शचीभिः ॥१०८६॥
सामवेद - मन्त्र संख्या : 1086
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 14; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 5; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(शतक्रतो) हे बहुत—अनन्त ज्ञानकर्मवन् परमात्मन्! तू (जरितॄणाम्) स्तुतिकर्त्ताओं के*71 (यत्-दुवः कामम्-आ-ऋणोः) जो परिचरणीय*72 सेवनीय सुख है उसे कामनानुसार प्राप्त करा (शचीभिः-अक्षं न-आ) कर्मों से*73 गतिक्रियाओं से जैसे अक्ष—रथस्वामी के गन्तव्य प्राप्तव्य को प्राप्त कराता है॥३॥
टिप्पणी -
[*71. “जरिता स्तोतृनाम” [निघं॰ ३.१६]।] [*72. “दुवस् परिचरणे” [कण्ड्वादि॰] ततः क्विप्।] [*73. “शची कर्मनाम” [निघं॰ २.१]।]
विशेष - <br>
इस भाष्य को एडिट करें