Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1105
ऋषिः - कुत्स आङ्गिरसः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
2

उ꣣त꣡ न꣢ ए꣣ना꣡ प꣢व꣣या꣡ प꣢व꣣स्वा꣡धि꣢ श्रु꣣ते꣢ श्र꣣वा꣡य्य꣢स्य ती꣣र्थे꣢ । ष꣣ष्टि꣢ꣳ स꣣ह꣡स्रा꣢ नैगु꣣तो꣡ वसू꣢꣯नि वृ꣣क्षं꣢꣫ न प꣣क्वं꣡ धू꣢नव꣣द्र꣡णा꣢य ॥११०५॥

स्वर सहित पद पाठ

उ꣣त꣢ । नः꣣ । एना꣢ । प꣣वया꣢ । प꣢वस्व । अ꣡धि꣢꣯ । श्रु꣣ते꣢ । श्र꣣वा꣡य्य꣢स्य । ती꣣र्थे꣢ । ष꣣ष्टि꣢म् । स꣣ह꣡स्रा꣢ । नै꣣गुतः꣢ । नै꣣ । गुतः꣢ । व꣡सू꣢꣯नि । वृ꣣क्ष꣢म् । न । प꣣क्व꣡म् । धू꣣नवत् । र꣡णा꣢꣯य ॥११०५॥


स्वर रहित मन्त्र

उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे । षष्टिꣳ सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥११०५॥


स्वर रहित पद पाठ

उत । नः । एना । पवया । पवस्व । अधि । श्रुते । श्रवाय्यस्य । तीर्थे । षष्टिम् । सहस्रा । नैगुतः । नै । गुतः । वसूनि । वृक्षम् । न । पक्वम् । धूनवत् । रणाय ॥११०५॥

सामवेद - मन्त्र संख्या : 1105
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 5; मन्त्र » 2
Acknowledgment

पदार्थ -
(श्रवाय्यस्य श्रुते-अधि तीर्थे) हे सोम—धारारूप में प्राप्त होने वाले परमात्मन्! तुझ श्रवणीय के प्रसिद्ध तराने के साधनस्थान में—अध्यात्मस्थल हृदय में (उत) अपि—अवश्य (नः) हमारे लिए (एना पवया) इस पावनधारा से (पवस्व) प्राप्त हो (नैगुतः) निगुत—अपने अन्दर आमन्त्रण शब्द करने वाले का इष्टदेव*101 तू सोम—परमात्मा (षष्टिं सहस्रा वसूनि) साठ हजार असंख्य प्रकार वाले*102 बसानेवाले अध्यात्म सुखैश्वर्यों को (रणाय) रमण के लिए प्रदान कर (वृक्षं न पक्वं धूनवत्) वृक्ष जैसे पके फल को नीचे झाड़ देता गिरा देता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top