Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1106
ऋषिः - कुत्स आङ्गिरसः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
1

म꣢ही꣣मे꣡ अ꣢स्य꣣ वृ꣢ष꣣ ना꣡म꣢ शू꣣षे꣡ माꣳश्च꣢꣯त्वे वा꣣ पृ꣡श꣢ने वा꣣ व꣡ध꣢त्रे । अ꣡स्वा꣢पयन्नि꣣गु꣡तः꣢ स्ने꣣ह꣢य꣣च्चा꣢पा꣣मि꣢त्रा꣣ꣳ अ꣢पा꣣चि꣡तो꣢ अचे꣣तः꣢ ॥११०६॥

स्वर सहित पद पाठ

म꣡ही꣢꣯ । इ꣣मे꣡इति꣢ । अ꣣स्य । वृ꣡ष꣢꣯ । ना꣡म꣢꣯ । शू꣣षे꣡इति꣢ । मा꣡ꣳश्च꣢꣯त्वे । वा꣣ । पृ꣡श꣢꣯ने । वा꣣ । व꣡ध꣢꣯त्रे꣣इ꣡ति꣢ । अ꣡स्वा꣢꣯पयत् । नि꣣गु꣡तः꣢ । नि꣣ । गु꣡तः꣢꣯ । स्ने꣣ह꣡य꣢त् । च꣣ । अ꣡प꣢꣯ । अ꣣मि꣡त्रा꣢न् । अ꣣ । मि꣡त्रा꣢꣯न् । अ꣡प꣢꣯ । अ꣣चि꣡तः꣢ । अ꣣ । चि꣡तः꣢꣯ । अ꣣च । इतः꣢ ॥११०६॥


स्वर रहित मन्त्र

महीमे अस्य वृष नाम शूषे माꣳश्चत्वे वा पृशने वा वधत्रे । अस्वापयन्निगुतः स्नेहयच्चापामित्राꣳ अपाचितो अचेतः ॥११०६॥


स्वर रहित पद पाठ

मही । इमेइति । अस्य । वृष । नाम । शूषेइति । माꣳश्चत्वे । वा । पृशने । वा । वधत्रेइति । अस्वापयत् । निगुतः । नि । गुतः । स्नेहयत् । च । अप । अमित्रान् । अ । मित्रान् । अप । अचितः । अ । चितः । अच । इतः ॥११०६॥

सामवेद - मन्त्र संख्या : 1106
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 21; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 6; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -
(अस्य) इस सोम—शान्तस्वरूप परमात्मा के (इमे मही वृष नाम) महान् कामवर्षण—उपासकों के लिए कमनीय पदार्थों की वृष्टि करना और नास्तिकों को नमाना—दबाना दण्ड देना ये दो धर्म*103 (शूषे) सुखरूप—सुखकर*104 और बलरूप*105 हैं (मांश्चत्वे) मननीय (वा) और (पृशने) स्पर्शनीय—स्मरणीय और (वधत्रे) वध से त्राण करने वाले हैं (निगुतः) आन्तरिकभाव से तुझे आमन्त्रित करने वालों को (अस्वापयत्-च) और शान्ति की नींद सुलाता है (स्नेहयत्) स्नेह करता है (अमित्रान्-अप-अचेतः) शत्रुओं—नास्तिकों को मूढ बनाता है (अचितः-अप) धर्मकर्मरहितों को मूढ बनाता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top