Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1109
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गौपायना लौपायना वा
देवता - अग्निः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
3
तं꣡ त्वा꣢ शोचिष्ठ दीदिवः सु꣣म्ना꣡य꣢ नू꣣न꣡मी꣢महे꣣ स꣡खि꣢भ्यः ॥११०९॥
स्वर सहित पद पाठत꣢म् । त्वा꣣ । शोचिष्ठ । दीदिवः । सुम्ना꣡य꣢ । नू꣣न꣢म् । ई꣣महे । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः ॥११०९॥
स्वर रहित मन्त्र
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥११०९॥
स्वर रहित पद पाठ
तम् । त्वा । शोचिष्ठ । दीदिवः । सुम्नाय । नूनम् । ईमहे । सखिभ्यः । स । खिभ्यः ॥११०९॥
सामवेद - मन्त्र संख्या : 1109
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
पदार्थ -
(शोचिष्ठ) हे अत्यन्त दीप्तिमन्! (दीदिवः) तेजस्वी परमात्मन्! (तं त्वा) उस तुझे (सखिभ्यः) ‘सखायः’*107 हम तेरे सखि मित्र उपासक (सुम्नाय) सुख के लिए*108 (नूनम्-ईमहे) निश्चय प्रार्थित करते हैं—प्रार्थना में लाते हैं॥३॥
टिप्पणी -
[*107. विभक्तिव्यत्ययः।] [*108. “सुम्नं सुखनाम” [निघं॰ ३.६]।]
विशेष - <br>
इस भाष्य को एडिट करें