Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1109
ऋषिः - बन्धुः सुबन्धुः श्रुतबन्धुर्विप्रबन्धुश्च क्रमेण गौपायना लौपायना वा
देवता - अग्निः
छन्दः - द्विपदा विराट्
स्वरः - पञ्चमः
काण्ड नाम -
38
तं꣡ त्वा꣢ शोचिष्ठ दीदिवः सु꣣म्ना꣡य꣢ नू꣣न꣡मी꣢महे꣣ स꣡खि꣢भ्यः ॥११०९॥
स्वर सहित पद पाठत꣢म् । त्वा꣣ । शोचिष्ठ । दीदिवः । सुम्ना꣡य꣢ । नू꣣न꣢म् । ई꣣महे । स꣡खि꣢꣯भ्यः । स । खि꣣भ्यः ॥११०९॥
स्वर रहित मन्त्र
तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥११०९॥
स्वर रहित पद पाठ
तम् । त्वा । शोचिष्ठ । दीदिवः । सुम्नाय । नूनम् । ईमहे । सखिभ्यः । स । खिभ्यः ॥११०९॥
सामवेद - मन्त्र संख्या : 1109
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 22; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 1; मन्त्र » 3
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
आगे पुनः वही विषय है।
पदार्थ
हे (शोचिष्ठ) अत्यधिक पवित्र और अतिशय पवित्रकर्ता, (दीदिवः) सत्य के प्रकाशक परमात्मन्, राजन् वा आचार्य। (तं त्वा) उन आपसे हम (नूनम्) निश्चय ही (सखिभ्यः) साथियों के (सुम्नाय) सुख के लिए (ईमहे) याचना करते हैं ॥३॥
भावार्थ
जो स्वयं पवित्र ह्रदयवाला और सत्य का समर्थक है, वही दूसरों को वैसा बना सकता है ॥३॥
पदार्थ
(शोचिष्ठ) हे अत्यन्त दीप्तिमन्! (दीदिवः) तेजस्वी परमात्मन्! (तं त्वा) उस तुझे (सखिभ्यः) ‘सखायः’*107 हम तेरे सखि मित्र उपासक (सुम्नाय) सुख के लिए*108 (नूनम्-ईमहे) निश्चय प्रार्थित करते हैं—प्रार्थना में लाते हैं॥३॥
टिप्पणी
[*107. विभक्तिव्यत्ययः।] [*108. “सुम्नं सुखनाम” [निघं॰ ३.६]।]
विशेष
<br>
विषय
उत्तम मित्रों के साथ
पदार्थ
हे (शोचिष्ठ) = अत्यन्त दीप्तिमन्, पवित्र प्रभो ! (दीदिवः) = [देवयति क्रीडयति] सारे संसार को क्रीड़ा करानेवाले प्रभो ! (तं त्वा) = उस आपसे हम (नूनम्) = निश्चय से (सुम्नाय) = आपके स्तवन के लिए, सुख व रक्षण के लिए तथा (सखिभ्यः) = उत्तम मित्रों के लिए (ईमहे) = याचना करते हैं । वे प्रभु अत्यन्त दीप्त व पवित्र हैं - वे ही वस्तुतः इस संसार की सम्पूर्ण क्रीड़ा को कर रहे हैं । प्रभुकृपा से हमारा जीवन प्रभु-स्तवन करनेवाला हो । प्रभुकृपा से हम सुखी हों – प्रभु-रक्षण हमें सदा प्राप्त हो और सबसे महत्त्वपूर्ण बात यह कि प्रभु की दया से हम सदा उत्तम साथियों को प्राप्त करें ।
भावार्थ
हम प्रभु-स्तवन करें – प्रभु के आनन्द व रक्षण को प्राप्त करें । हमें उत्तम मित्रों के साथ रहने का प्रसङ्ग मिले ।
विषय
missing
भावार्थ
हे (शोचिष्ठ) कान्ति और तेज से युक्त ! हे (दीदिवः) दीप्तिमान् अग्ने ! प्रभो, हम (सुम्नाय) सुख के लिये और (सखिभ्यः) अपने समान ख्याति वाले अपने मित्रों और बन्धुओं के लिये (नूनं) अवश्य (ईमहे) आप से याचना करते हैं।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ (१) आकृष्टामाषाः (२, ३) सिकतानिवावरी च। २, ११ कश्यपः। ३ मेधातिथिः। ४ हिरण्यस्तूपः। ५ अवत्सारः। ६ जमदग्निः। ७ कुत्सआंगिरसः। ८ वसिष्ठः। ९ त्रिशोकः काण्वः। १० श्यावाश्वः। १२ सप्तर्षयः। १३ अमहीयुः। १४ शुनःशेप आजीगर्तिः। १६ मान्धाता यौवनाश्वः। १५ मधुच्छन्दा वैश्वामित्रः। १७ असितः काश्यपो देवलो वा। १८ ऋणचयः शाक्तयः। १९ पर्वतनारदौ। २० मनुः सांवरणः। २१ कुत्सः। २२ बन्धुः सुबन्धुः श्रुतवन्धुविंप्रबन्धुश्च गौपायना लौपायना वा। २३ भुवन आप्त्यः साधनो वा भौवनः। २४ ऋषि रज्ञातः, प्रतीकत्रयं वा॥ देवता—१—६, ११–१३, १७–२१ पवमानः सोमः। ७, २२ अग्निः। १० इन्द्राग्नी। ९, १४, १६, इन्द्रः। १५ सोमः। ८ आदित्यः। २३ विश्वेदेवाः॥ छन्दः—१, ८ जगती। २-६, ८-११, १३, १४,१७ गायत्री। १२, १५, बृहती। १६ महापङ्क्तिः। १८ गायत्री सतोबृहती च। १९ उष्णिक्। २० अनुष्टुप्, २१, २३ त्रिष्टुप्। २२ भुरिग्बृहती। स्वरः—१, ७ निषादः। २-६, ८-११, १३, १४, १७ षड्जः। १-१५, २२ मध्यमः १६ पञ्चमः। १८ षड्जः मध्यमश्च। १९ ऋषभः। २० गान्धारः। २१, २३ धैवतः॥
संस्कृत (1)
विषयः
अथ पुनरपि तमेव विषयमाह।
पदार्थः
हे (शोचिष्ठ) पवित्रतम अतिशयेन पवित्रकर्त्तः, (दीदिवः) सत्यप्रद्योतक परमात्मन् नृपते आचार्य वा ! (तं त्वा) तादृशं त्वाम्, वयम् (नूनम्) निश्चयेन (सखिभ्यः) सुहृद्भ्यः (सुम्नाय) सुखाय (ईमहे) याचामहे। [ईमहे इति याच्ञाकर्मसु पठितम्। निघं० ३।१९] ॥३॥२
भावार्थः
यः स्वयं पवित्रहृदयः सत्यसमर्थकश्च स एवान्यान् तादृशान्कर्तुं प्रभवति ॥३॥
टिप्पणीः
१. ऋ० ५।२४।४। २. ऋग्भाष्ये दयानन्दर्षिर्मन्त्रमिमं विदुषो यज्ञविषये व्याख्यातवान्।
इंग्लिश (2)
Meaning
To Thee, O Most Bright, O Radiant God, verily do we pray for happiness for our friends !
Meaning
Lord most pure and purifying, light of illumination, with all our friends, for sure, we pray to you for peace and lifes well being. (Rg. 5-24-4)
गुजराती (1)
पदार्थ
પદાર્થ : (शोचिष्ठ) હે અત્યંત દીપ્તિમાન ! (दीदिवः) તેજસ્વી પરમાત્મન્ ! (तं त्वा) તે તને (सखिभ्यः) અમે તારા મિત્ર ઉપાસક (सुम्नाय) સુખને માટે (नूनम् ईमहे) નિશ્ચિત પ્રાર્થિત કરીએ છીએ-પ્રાર્થનામાં લાવીએ છીએ. (૩)
मराठी (1)
भावार्थ
जो स्वत: पवित्र हृदयाचा व सत्याचा समर्थक आहे, तोच दुसऱ्यांना तसेच बनवू शकतो. ॥३॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal