Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1111
ऋषिः - भुवन आप्त्यः साधनो वा भौवनः
देवता - विश्वे देवाः
छन्दः - द्विपदा त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
5
य꣣ज्ञं꣡ च꣢ नस्त꣣꣬न्वं꣢꣯ च प्र꣣जां꣡ चा꣢दि꣣त्यै꣡रिन्द्रः꣢꣯ स꣣ह꣡ सी꣢षधातु ॥११११॥
स्वर सहित पद पाठय꣣ज्ञ꣢म् । च꣣ । नः । तन्व꣢म् । च꣣ । प्रजा꣢म् । प्र꣣ । जा꣢म् । च꣣ । आदित्यैः꣢ । आ꣣ । दित्यैः꣢ । इ꣡न्द्रः꣢꣯ । स꣣ह꣢ । सी꣣षधातु ॥११११॥
स्वर रहित मन्त्र
यज्ञं च नस्तन्वं च प्रजां चादित्यैरिन्द्रः सह सीषधातु ॥११११॥
स्वर रहित पद पाठ
यज्ञम् । च । नः । तन्वम् । च । प्रजाम् । प्र । जाम् । च । आदित्यैः । आ । दित्यैः । इन्द्रः । सह । सीषधातु ॥११११॥
सामवेद - मन्त्र संख्या : 1111
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 23; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 7; खण्ड » 7; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(नः) हमारे (यज्ञं च) आत्मा को*109 और (तन्वं च) शरीर को (प्रजां च) और प्रजा पुत्र शिष्य को (इन्द्रः) ऐश्वर्यवान् परमात्मा (आदित्यैः सह सीषधातु) अदिति—मुक्ति के अधिकारी मुमुक्षु जीवन्मुक्तों के द्वारा सिद्ध बनावे॥२॥
टिप्पणी -
[*109. “आत्मा वै यज्ञः” [श॰ ६.२.१.७]।]
विशेष - <br>
इस भाष्य को एडिट करें