Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1130
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

प्र꣢ यु꣣जा꣢ वा꣣चो꣡ अ꣢ग्रि꣣यो꣡ वृषो꣢꣯ अचिक्रद꣣द्व꣡ने꣢ । स꣢द्मा꣣भि꣢ स꣣त्यो꣡ अ꣢ध्व꣣रः꣢ ॥११३०॥

स्वर सहित पद पाठ

प्र । यु꣣जा꣢ । वा꣣चः꣢ । अ꣣ग्रियः꣢ । वृ꣡षा꣢꣯ । उ꣣ । अचिक्रदत् । व꣡ने꣢꣯ । स꣡द्म꣢꣯ । अ꣣भि꣢ । स꣣त्यः꣢ । अ꣣ध्व꣢रः ॥११३०॥


स्वर रहित मन्त्र

प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने । सद्माभि सत्यो अध्वरः ॥११३०॥


स्वर रहित पद पाठ

प्र । युजा । वाचः । अग्रियः । वृषा । उ । अचिक्रदत् । वने । सद्म । अभि । सत्यः । अध्वरः ॥११३०॥

सामवेद - मन्त्र संख्या : 1130
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(वृषा-उ) कामवर्षक (सत्यः-अध्वरः) सत्यस्वरूप और यज्ञरूप*37 सोम—शान्तस्वरूप परमात्मा (अग्रियः-युजाः-वाचः) अग्र—आरम्भसृष्टि की युक्त—आनुपूर्वीरूप मन्त्रवाणियों को (वने सद्म) ‘सद्मनि’ सम्भजनस्थान ऋषियों के अन्तःकरण में (अभि प्र-अचिक्रदत्) साक्षात् हो प्रवचन करता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top