Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1141
ऋषिः - भरद्वाजो बार्हस्पत्यः देवता - अग्निः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
2

त्वां꣡ विश्वे꣢꣯ अमृत꣣ जा꣡य꣢मान꣣ꣳ शि꣢शुं꣣ न꣢ दे꣣वा꣢ अ꣣भि꣡ सं न꣢꣯वन्ते । त꣢व꣣ क्र꣡तु꣢भिरमृत꣣त्व꣡मा꣢य꣣न्वै꣡श्वा꣢नर꣣ य꣢त्पि꣣त्रो꣡रदी꣢꣯देः ॥११४१॥

स्वर सहित पद पाठ

त्वाम् । वि꣡श्वे꣢꣯ । अ꣣मृत । अ । मृत । जा꣡य꣢꣯मानम् । शि꣡शु꣢꣯म् । न । दे꣣वाः꣢ । अ꣣भि꣢ । सम् । न꣣वन्ते । त꣡व꣢꣯ । क्र꣡तु꣢꣯भिः । अ꣣मृतत्व꣢म् । अ꣣ । मृतत्व꣢म् । आ꣣यन् । वै꣡श्वा꣢꣯नर । वै꣡श्व꣢꣯ । न꣣र । य꣢त् । पि꣣त्रोः꣢ । अ꣡दी꣢꣯देः ॥११४१॥


स्वर रहित मन्त्र

त्वां विश्वे अमृत जायमानꣳ शिशुं न देवा अभि सं नवन्ते । तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥११४१॥


स्वर रहित पद पाठ

त्वाम् । विश्वे । अमृत । अ । मृत । जायमानम् । शिशुम् । न । देवाः । अभि । सम् । नवन्ते । तव । क्रतुभिः । अमृतत्वम् । अ । मृतत्वम् । आयन् । वैश्वानर । वैश्व । नर । यत् । पित्रोः । अदीदेः ॥११४१॥

सामवेद - मन्त्र संख्या : 1141
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 3; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(अमृत वैश्वानर) हे अमृतस्वरूप या मरणरहित एकरस विश्वनायक परमात्मन्! (विश्वे देवाः) ब्राह्मण—ब्रह्मज्ञानी—मुमुक्षुजन*54 (त्वां जायमानम्-अभि सं नवन्ते) तुझे हृदय में प्रसिद्ध हुए—साक्षात् हुए परमात्मा को अभिसङ्गत होते हैं आलिङ्गित करते हैं*55 (शिशुं न) जैसे नव बालक को लोग आलिङ्गित करते हैं (तव क्रतुभिः) तेरे प्रज्ञानों—मन्त्रज्ञानों से*56 (अमृतत्वम्-आयन्) अमृतत्व—अमरत्व को प्राप्त हो जाते हैं (यत्) जब कि (पित्रोः-अदीदेः) मनों में—मन और बुद्धि में*57 प्रकाशमान हो जाता है*58॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top