Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1144
ऋषिः - यजत आत्रेयः
देवता - मित्रावरुणौ
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
स꣣म्रा꣢जा꣣ या꣢ घृ꣣त꣡यो꣢नी मि꣣त्र꣢श्चो꣣भा꣡ वरु꣢꣯णश्च । दे꣣वा꣢ दे꣣वे꣡षु꣢ प्रश꣣स्ता꣢ ॥११४४॥
स्वर सहित पद पाठस꣣म्रा꣡जा꣢ । स꣣म् । रा꣡जा꣢꣯ । या । घृ꣣त꣡यो꣢नी । घृ꣣त꣢ । यो꣣नी꣢इति । मि꣣त्रः꣢ । मि꣢ । त्रः꣣ । च । उभा꣢ । व꣡रु꣢꣯णः । च꣣ । देवा꣢ । दे꣣वे꣡षु꣢ । प्र꣣शस्ता꣢ । प्र꣣ । शस्ता꣢ ॥११४४॥
स्वर रहित मन्त्र
सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च । देवा देवेषु प्रशस्ता ॥११४४॥
स्वर रहित पद पाठ
सम्राजा । सम् । राजा । या । घृतयोनी । घृत । योनीइति । मित्रः । मि । त्रः । च । उभा । वरुणः । च । देवा । देवेषु । प्रशस्ता । प्र । शस्ता ॥११४४॥
सामवेद - मन्त्र संख्या : 1144
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 4; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(या) जो (सम्राजा) सम्यक् राजमान—प्रकाशमान (घृतयोनी) तेज का आश्रय—महातेजस्वी*65 (मित्रः च वरुणः च) मित्र और वरुण (च-उभा) ये दोनों धर्म वाला (देवाः) देव (देवेषु प्रशस्ता) मुमुक्षु उपासकों में प्रशंसनीय है॥२॥
टिप्पणी -
[*65. “तेजो वै घृतम्” [मै॰ १.६.८] “तस्य भासा सर्वमिदं विभाति तमेव भान्तमनुभाति सर्वम्” [मै॰ १.६.८]।]
विशेष - <br>
इस भाष्य को एडिट करें