Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1150
ऋषिः - भरद्वाजो बार्हस्पत्यः
देवता - इन्द्राग्नी
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
य꣢ इ꣣द्ध꣢ आ꣣वि꣡वा꣢सति सु꣣म्न꣡मिन्द्र꣢꣯स्य꣣ म꣡र्त्यः꣢ । द्यु꣣म्ना꣡य꣢ सु꣣त꣡रा꣢ अ꣣पः꣢ ॥११५०॥
स्वर सहित पद पाठयः । इ꣣द्धे꣢ । आ꣣वि꣢वा꣢सति । आ꣣ । वि꣡वा꣢꣯सति । सु꣣म्न꣢म् । इ꣡न्द्र꣢꣯स्य । म꣡र्त्यः꣢꣯ । द्यु꣣म्ना꣡य꣢ । सु꣣त꣡राः꣢ । सु꣣ । त꣡राः꣢꣯ । अ꣣पः꣢ ॥११५०॥
स्वर रहित मन्त्र
य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः । द्युम्नाय सुतरा अपः ॥११५०॥
स्वर रहित पद पाठ
यः । इद्धे । आविवासति । आ । विवासति । सुम्नम् । इन्द्रस्य । मर्त्यः । द्युम्नाय । सुतराः । सु । तराः । अपः ॥११५०॥
सामवेद - मन्त्र संख्या : 1150
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 4; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 6; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 3; सूक्त » 4; मन्त्र » 2
Acknowledgment
पदार्थ -
(यः-मर्त्यः) जो मनुष्य (इद्धे-इन्द्रस्य ‘इन्द्रे’) दीप्त ऐश्वर्यवान् परमात्मनिमित्त*79 (सुम्नम्-आविवासति) अपने को साधु*80 सुन्दर हविरूप में समर्पित करता है*81 (द्युम्नाय) उस द्योतमान—यशोरूप—यशस्वी बने मनुष्य के लिये*82 (अपः सुतराः) प्राण*83 सागर को सुख से तराने वाले हो जाते हैं॥२॥
टिप्पणी -
[*79. निमित्तसप्तम्यां विभक्तिव्यत्ययः।] [*80. “सुम्ने मा धत्तम्-साधौ माधत्तमित्येवैतदाह” [श॰ १.८.५.२७]।] [*81. “विवासति परिचर्याकर्मा” [निघं॰ ३.५]।] [*82. “द्युम्नं द्योतते र्यशो” [निरु॰ ५.५]।] [*83. “प्राणा वा आपः” [तां ० ८.९.४] विभक्तिव्यत्ययश्छान्दसः।]
विशेष - <br>
इस भाष्य को एडिट करें