Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1160
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः देवता - पवमानः सोमः छन्दः - द्विपदा विराट् स्वरः - पञ्चमः काण्ड नाम -
3

प्र꣢ वा꣣꣬ज्य꣢꣯क्षाः स꣣ह꣡स्र꣢धारस्ति꣣रः꣢ प꣣वि꣢त्रं꣣ वि꣢꣫ वार꣣म꣡व्य꣢म् ॥११६०॥

स्वर सहित पद पाठ

प्र꣢ । वा꣣जी꣢ । अ꣣क्षारि꣡ति꣢ । स꣣ह꣡स्र꣢धारः । स꣣ह꣡स्र꣢ । धा꣣रः । तिरः꣢ । प꣣वि꣡त्र꣢म् । वि । वा꣡र꣢꣯म् । अ꣡व्य꣢꣯म् ॥११६०॥


स्वर रहित मन्त्र

प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥११६०॥


स्वर रहित पद पाठ

प्र । वाजी । अक्षारिति । सहस्रधारः । सहस्र । धारः । तिरः । पवित्रम् । वि । वारम् । अव्यम् ॥११६०॥

सामवेद - मन्त्र संख्या : 1160
(कौथुम) उत्तरार्चिकः » प्रपाठक » 4; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 10; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 8; खण्ड » 5; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -
(वाजी सहस्रधारः) बलवान् सोम—परमात्मा बहुत आनन्दधारा वाला (पवित्रं तिरः) पवित्र आत्मा के अन्दर*95 (प्र-अक्षाः) प्रक्षरित होता है—पहुँचता है—प्राप्त होता है (अव्ययं वार वि) पृथिवी के बने—पार्थिव देह आवरक को विगत करके—हटाकर॥१॥

विशेष - ऋषिः—अग्नयो धिष्ण्याः (धिषणा*94—स्तुतिवाणी के साधक उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—द्विपदा विराट्॥<br>

इस भाष्य को एडिट करें
Top