Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1196
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

सो꣡मा꣢ असृग्र꣣मि꣡न्द꣢वः सु꣣ता꣢ ऋ꣣त꣢स्य꣣ धा꣡र꣢या । इ꣡न्द्रा꣢य꣣ म꣡धु꣢मत्तमाः ॥११९६॥

स्वर सहित पद पाठ

सो꣡माः꣢꣯ । अ꣣सृग्रम् । इ꣡न्द꣢꣯वः । सु꣣ताः꣢ । ऋ꣣त꣡स्य꣢ । धा꣡र꣢꣯या । इ꣡न्द्रा꣢꣯य । म꣡धु꣢꣯मत्तमाः ॥११९६॥


स्वर रहित मन्त्र

सोमा असृग्रमिन्दवः सुता ऋतस्य धारया । इन्द्राय मधुमत्तमाः ॥११९६॥


स्वर रहित पद पाठ

सोमाः । असृग्रम् । इन्दवः । सुताः । ऋतस्य । धारया । इन्द्राय । मधुमत्तमाः ॥११९६॥

सामवेद - मन्त्र संख्या : 1196
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(इन्दवः सोमाः सुताः) आनन्दरसपूर्ण शान्तस्वरूप परमात्मा हृदय से साक्षात् हुआ (ऋतस्य धारया) अमृत की३ धारा के धाराप्रवाह से (असृग्रम्-‘न्’) छूट रहा है—प्राप्त हो रहा है (इन्द्राय मधुमत्तमाः) उपासक आत्मा के लिए अत्यन्त मधुर हुआ॥१॥

विशेष - ऋषिः—असितो देवलो वा (रागबन्धन से रहित या परमात्मा को अपने अन्दर लाने वाला)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top