Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1195
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
2
अ꣣पघ्न꣢न्तो꣣ अ꣡रा꣢व्णः꣣ प꣡व꣢मानाः स्व꣣र्दृ꣡शः꣢ । यो꣡ना꣢वृ꣣त꣡स्य꣢ सीदत ॥११९५॥
स्वर सहित पद पाठअ꣣पघ्न꣡न्तः꣢ । अ꣣प । घ्न꣡न्तः꣢꣯ । अ꣡रा꣢꣯व्णः । अ । रा꣣व्णः । प꣡व꣢꣯मानाः । स्व꣣र्दृ꣡शः꣢ । स्वः꣣ । दृ꣡शः꣢꣯ । यो꣡नौ꣢꣯ । ऋ꣣त꣡स्य꣢ । सी꣣दत ॥११९५॥
स्वर रहित मन्त्र
अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः । योनावृतस्य सीदत ॥११९५॥
स्वर रहित पद पाठ
अपघ्नन्तः । अप । घ्नन्तः । अराव्णः । अ । राव्णः । पवमानाः । स्वर्दृशः । स्वः । दृशः । योनौ । ऋतस्य । सीदत ॥११९५॥
सामवेद - मन्त्र संख्या : 1195
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 9
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 3; मन्त्र » 9
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 2; सूक्त » 1; मन्त्र » 9
Acknowledgment
पदार्थ -
(पवमानाः) हे आनन्दधारा में प्राप्त होने वाले सोम—परमात्मन्! तू (अराव्णः-अपघ्नन्तः) अपने को तेरे लिए न देने वाले—न समर्पित करनेवाले, असत्य की प्रशंसा करनेवाले—असत्य बोलनेवाले को२ अपने से अलग करता हुआ—उन्हें न अपनाता हुआ (स्वर्दृशः) मोक्ष सुख को दिखाने—प्राप्त कराने वाला (ऋतस्य योनौ सीदत) सत्य के स्थान सत्यमानी, सत्यभाषी, सत्यकारी उपासक आत्मा में प्राप्त हो॥९॥
विशेष - <br>
इस भाष्य को एडिट करें