Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1200
ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
4

यः꣡ सोमः꣢꣯ क꣣ल꣢शे꣣ष्वा꣢ अ꣣न्तः꣢ प꣣वि꣢त्र꣣ आ꣡हि꣢तः । त꣢꣫मिन्दुः꣣ प꣡रि꣢ षस्वजे ॥१२००॥

स्वर सहित पद पाठ

यः । सो꣡मः꣢꣯ । क꣣ल꣡शे꣢षु । आ । अ꣣न्त꣡रिति꣢ । प꣣वि꣡त्रे꣢ । आ꣡हि꣢꣯तः । आ । हि꣣तः । त꣢म् । इ꣡न्दुः꣢꣯ । प꣡रि꣢꣯ । स꣣स्वजे ॥१२००॥


स्वर रहित मन्त्र

यः सोमः कलशेष्वा अन्तः पवित्र आहितः । तमिन्दुः परि षस्वजे ॥१२००॥


स्वर रहित पद पाठ

यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आहितः । आ । हितः । तम् । इन्दुः । परि । सस्वजे ॥१२००॥

सामवेद - मन्त्र संख्या : 1200
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 5
Acknowledgment

पदार्थ -
(यः) जो (सोमः) शान्तस्वरूप परमात्मा (कलशेषु) कला—रचना कलाएँ जहाँ हों ऐसे आकाशीय चन्द्र आदि पिण्डों में३ (आ) और४ (पवित्रे-अन्तः-आहितः) पवित्र—हृदय के अन्तर समन्तरूप से विराजित है (तम्-इन्दुः ‘इन्दुम्’ परिषस्वजे) उस आनन्दरसपूर्ण परमात्मा को५ मैं उपासक आलिङ्गित करता हूँ॥५॥

विशेष - <br>

इस भाष्य को एडिट करें
Top