Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1200
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
27
यः꣡ सोमः꣢꣯ क꣣ल꣢शे꣣ष्वा꣢ अ꣣न्तः꣢ प꣣वि꣢त्र꣣ आ꣡हि꣢तः । त꣢꣫मिन्दुः꣣ प꣡रि꣢ षस्वजे ॥१२००॥
स्वर सहित पद पाठयः । सो꣡मः꣢꣯ । क꣣ल꣡शे꣢षु । आ । अ꣣न्त꣡रिति꣢ । प꣣वि꣡त्रे꣢ । आ꣡हि꣢꣯तः । आ । हि꣣तः । त꣢म् । इ꣡न्दुः꣢꣯ । प꣡रि꣢꣯ । स꣣स्वजे ॥१२००॥
स्वर रहित मन्त्र
यः सोमः कलशेष्वा अन्तः पवित्र आहितः । तमिन्दुः परि षस्वजे ॥१२००॥
स्वर रहित पद पाठ
यः । सोमः । कलशेषु । आ । अन्तरिति । पवित्रे । आहितः । आ । हितः । तम् । इन्दुः । परि । सस्वजे ॥१२००॥
सामवेद - मन्त्र संख्या : 1200
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 5
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 5
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 3; सूक्त » 1; मन्त्र » 5
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में परमात्मा और जीवात्मा के मिलन का वर्णन है।
पदार्थ
(यः सोमः) जो जगत् को रचनेवाला, सर्वान्तर्यामी, रस का भण्डार, परम आह्लादक परमेश्वर (कलशेषु) बहुत सी कलाओं से युक्त शरीरों में (आ) निहित है और (अन्तः पवित्रे) पवित्र हृदय के अन्दर भी (आहितः) विद्यमान है, (तम्) उस परमेश्वर को (इन्दुः) तेजस्वी जीवात्मा (परिषस्वजे) आलिङ्गन करता है ॥५॥
भावार्थ
परमात्मा की शरण का सहारा लेना जीवात्मा को परमानन्दायक होता है ॥५॥
पदार्थ
(यः) जो (सोमः) शान्तस्वरूप परमात्मा (कलशेषु) कला—रचना कलाएँ जहाँ हों ऐसे आकाशीय चन्द्र आदि पिण्डों में३ (आ) और४ (पवित्रे-अन्तः-आहितः) पवित्र—हृदय के अन्तर समन्तरूप से विराजित है (तम्-इन्दुः ‘इन्दुम्’ परिषस्वजे) उस आनन्दरसपूर्ण परमात्मा को५ मैं उपासक आलिङ्गित करता हूँ॥५॥
विशेष
<br>
विषय
प्रभु का आलिंगन
पदार्थ
(यः) = जो भी व्यक्ति १. (सोम:) = सोमपान करके सोम [शक्ति ] का पुञ्ज बनता है, परन्तु साथ ही अत्यन्त सौम्य स्वभाववाला होता है। २. (कलशेषु) = [कला: शेरते एषु] प्राणादि सोलह कलाओं के आधारभूत पञ्चकोषों के (अन्तः) = अन्दर (आपवित्र:) = समन्तात् पवित्र होकर (आहित:)-स्थापित होता है। जो अपने शरीर को निर्बलता, प्राणमयकोश को रोग, मनोमयकोश को द्वेषादि, विज्ञानमयकोश को कुण्ठता तथा आनन्दमयकोश को असहिष्णुता आदि मलों से मलिन नहीं होने देता और इस प्रकार सर्वथा पवित्र होकर इन कलशों- कोशों में निवास करता है, (तम्) = उसको ही (इन्द्रः) = वे सर्वशक्तिमान् सर्वैश्वर्य सम्पन्न प्रभु (परिषस्वजे) = आलिंगन करते हैं ।
भावार्थ
हम सौम्य व पवित्र बनकर प्रभु के आलिंगन के पात्र बनें ।
विषय
missing
भावार्थ
(यः) जो (सोमः) आनन्दमय परमात्मा (कलशेषु) अन्तःप्राप्त देहों में अन्तर्यामी होकर विराजता और (पवित्रे) पवित्र हुए आत्मा के बीच (आहितः) विशेष रूप से प्रकट होता है (तम्) उसको (इन्दुः) ज्ञानी पुरुष, जीव (परि सस्वजे) जा चिपटता है, आश्रय कर लेता है, उसमें प्रविष्ट होता है।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ प्रतर्दनो दैवोदामिः। २-४ असितः काश्यपो देवलो वा। ५, ११ उचथ्यः। ६, ७ ममहीयुः। ८, १५ निध्रुविः कश्यपः। ९ वसिष्ठः। १० सुकक्षः। १२ कविंः। १३ देवातिथिः काण्वः। १४ भर्गः प्रागाथः। १६ अम्बरीषः। ऋजिश्वा च। १७ अग्नयो धिष्ण्या ऐश्वराः। १८ उशनाः काव्यः। १९ नृमेधः। २० जेता माधुच्छन्दसः॥ देवता—१-८, ११, १२, १५-१७ पवमानः सोमः। ९, १८ अग्निः। १०, १३, १४, १९, २० इन्द्रः॥ छन्दः—२-११, १५, १८ गायत्री। त्रिष्टुप्। १२ जगती। १३ बृहती। १४, १५, १८ प्रागाथं। १६, २० अनुष्टुप् १७ द्विपदा विराट्। १९ उष्णिक्॥ स्वरः—२-११, १५, १८ षड्जः। १ धैवतः। १२ निषादः। १३, १४ मध्यमः। १६,२० गान्धारः। १७ पञ्चमः। १९ ऋषभः॥
संस्कृत (1)
विषयः
अथ परमात्मजीवात्मनोः संगमं वर्णयति।
पदार्थः
(यः सोमः) यो जगत्स्रष्टा सर्वान्तर्यामी रसागारः परमाह्लादकः परमेश्वरः (कलशेषु) बहुकलायुक्तेषु शरीरेषु। [कलशः कस्मात्? कला अस्मिञ्छेरते मात्राः। निरु० ११।१०]। (आ) आहितोऽस्ति, किञ्च (अन्तः पवित्रे) पवित्रहृदयाभ्यन्तरेऽपि (आहितः) विद्यमानो वर्तते, (तम्) परमेश्वरम् (इन्दुः) दीप्तो जीवात्मा (परिषस्वजे) पर्यालिङ्गति। [ष्वञ्ज, परिष्वङ्गे, भ्वादिः] ॥५॥
भावार्थः
परमात्मशरणावलम्बनं जीवात्मनः परमाह्लादकरं जायते ॥५॥
टिप्पणीः
१. ऋ० ९।१२।५, ‘क॒लशे॒ष्वाँ’ इति पाठः।
इंग्लिश (2)
Meaning
In close embracement the soul holds God, Who pervades the bodies and resides in a pure soul.
Translator Comment
In this verse Soma means God. Indu means the soul. Ludwig suggests that Indu may be the Moon, upon whose phases the time of important liturgical ceremonies depends. This interpretation is not so logical and rational.
Meaning
The brilliant, the wise, seek and abide by Soma, joyous lord of the universe, who reflects in all forms of existence and abides in the holy cave of the heart. (Rg. 9-12-5)
गुजराती (1)
पदार्थ
પદાર્થ : (यः) જે (सोमः) શાન્ત સ્વરૂપ પરમાત્મા (कलशेषु) કલા-રચના કલાઓ જ્યાં હોય, એવા આકાશીય ચંદ્ર આદિ પિંડોમાં (आ) અને (पवित्रे अन्तः आहितः) પવિત્ર હૃદયની અંદર સમગ્રરૂપથી વિરાજિત છે. (तम् इन्दुः 'इन्दुम्' परिषस्वजे) તે આનંદરસપૂર્ણ પરમાત્માને હું ઉપાસક ભેટું છું-મળું છું. (૫)
मराठी (1)
भावार्थ
परमात्म्याला शरण जाऊन त्याचा आश्रय घेणे जीवात्म्याला परम आनंददायक वाटते. ॥५॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal