Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1232
ऋषिः - देवातिथिः काण्वः देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
3

य꣢द्वा꣣ रु꣢मे꣣ रु꣡श꣢मे꣣ श्या꣡व꣢के꣣ कृ꣢प꣣ इ꣡न्द्र꣢ मा꣣द꣡य꣢से꣣ स꣡चा꣢ । क꣡ण्वा꣢सस्त्वा꣣ स्तो꣡मे꣢भि꣣र्ब्र꣡ह्म꣢वाहस꣣ इ꣡न्द्रा य꣢꣯च्छ꣣न्त्या꣡ ग꣢हि ॥१२३२॥

स्वर सहित पद पाठ

यत् । वा꣣ । रु꣡मे꣢꣯ । रु꣡श꣢꣯मे । श्या꣡व꣢꣯के । कृ꣡पे꣢꣯ । इ꣡न्द्र꣢꣯ । मा꣣द꣡य꣢से । स꣡चा꣢꣯ । क꣡ण्वा꣢꣯सः । त्वा꣣ । स्तो꣡मे꣢꣯भिः । ब्र꣡ह्म꣢꣯वाहसः । ब्र꣡ह्म꣢꣯ । वा꣣हसः । इ꣡न्द्र꣢꣯ । आ । य꣣च्छन्ति । आ꣢ । ग꣢हि ॥१२३२॥


स्वर रहित मन्त्र

यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा । कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥१२३२॥


स्वर रहित पद पाठ

यत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा । कण्वासः । त्वा । स्तोमेभिः । ब्रह्मवाहसः । ब्रह्म । वाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि ॥१२३२॥

सामवेद - मन्त्र संख्या : 1232
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 13; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 9; खण्ड » 7; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(इन्द्र) हे परमात्मन्! (यत्-वा) और जो (रुमे) स्तुतिकर्ता४ (रुशके) ज्ञानज्वलित५ (श्यावके) अध्यात्म मार्ग में चलने वाले (कृपे) समर्थ—आत्मबलवाले उपासक के निमित्त (सचा मादयसे) समकाल या समभाव से उन्हें हर्षित करता है क्योंकि (ब्रह्म वाहसः कण्वासः स्तोमेभिः) ब्रह्मस्तोत्र समर्पित करने वाले मेधावी६ उपासक स्तुतिवचनों से (त्वा-आयच्छन्ति) तूझे अपनी ओर आकर्षित करते हैं अतः (इन्द्र-आयाहि) परमात्मन् उपासक के हृदय में आ—साक्षात् हो॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top