Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1328
ऋषिः - मनुराप्सवः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
2

आ꣡ नः꣢ सुतास इन्दवः पुना꣣ना꣡ धा꣢वता र꣣यि꣢म् । वृ꣣ष्टि꣡द्या꣢वो रीत्यापः स्व꣣र्वि꣡दः꣢ ॥१३२८॥

स्वर सहित पद पाठ

आ꣢ । नः꣣ । सुतासः । इन्दवः । पुनानाः꣢ । धा꣣वत । रयि꣢म् । वृ꣣ष्टि꣡द्या꣢वः । वृ꣣ष्टि꣢ । द्या꣣वः । रीत्यापः । रीति । आपः । स्वर्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥१३२८॥


स्वर रहित मन्त्र

आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः ॥१३२८॥


स्वर रहित पद पाठ

आ । नः । सुतासः । इन्दवः । पुनानाः । धावत । रयिम् । वृष्टिद्यावः । वृष्टि । द्यावः । रीत्यापः । रीति । आपः । स्वर्विदः । स्वः । विदः ॥१३२८॥

सामवेद - मन्त्र संख्या : 1328
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(सुतासः) उपासित (पुनानाः) पवित्र करने वाले (इन्दवः) आनन्दरसपूर्ण परमात्मन्१ (रयिम्) पोष—अध्यात्मपोष उत्कर्ष को२ (नः) हमारे लिये (आधावत) प्राप्त करा (वृष्टिद्यावः) दीप्तवृष्टि वाला तेजवर्षक—ज्योतिःप्रेरक (रीत्यापः) श्रवणप्रवाह वाला३ (स्वविदः) मोक्ष प्राप्त कराने वाला परमात्मा॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top