Loading...

सामवेद के मन्त्र

  • सामवेद का मुख्य पृष्ठ
  • सामवेद - मन्त्रसंख्या 1328
    ऋषिः - मनुराप्सवः देवता - पवमानः सोमः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
    26

    आ꣡ नः꣢ सुतास इन्दवः पुना꣣ना꣡ धा꣢वता र꣣यि꣢म् । वृ꣣ष्टि꣡द्या꣢वो रीत्यापः स्व꣣र्वि꣡दः꣢ ॥१३२८॥

    स्वर सहित पद पाठ

    आ꣢ । नः꣣ । सुतासः । इन्दवः । पुनानाः꣢ । धा꣣वत । रयि꣢म् । वृ꣣ष्टि꣡द्या꣢वः । वृ꣣ष्टि꣢ । द्या꣣वः । रीत्यापः । रीति । आपः । स्वर्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ ॥१३२८॥


    स्वर रहित मन्त्र

    आ नः सुतास इन्दवः पुनाना धावता रयिम् । वृष्टिद्यावो रीत्यापः स्वर्विदः ॥१३२८॥


    स्वर रहित पद पाठ

    आ । नः । सुतासः । इन्दवः । पुनानाः । धावत । रयिम् । वृष्टिद्यावः । वृष्टि । द्यावः । रीत्यापः । रीति । आपः । स्वर्विदः । स्वः । विदः ॥१३२८॥

    सामवेद - मन्त्र संख्या : 1328
    (कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 3
    (राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 3
    Acknowledgment

    हिन्दी (4)

    विषय

    अगले मन्त्र में फिर उसी विषय का वर्णन है।

    पदार्थ

    हे (सुतासः) अभिषुत किये हुए (इन्दवः) ब्रह्मानन्द-रसो ! (पुनानाः) पवित्र करते हुए तुम (नः) हमें (रयिम्) सद्गुणों का ऐश्वर्य (आ धावत) प्राप्त कराओ। हे (रीत्यापः) वेग से प्रवाहित होनेवाले ब्रह्मानन्दो ! तुम (वृष्टिद्यावः) मस्तिष्क से विज्ञान की वृष्टि करनेवाले और (स्वर्विदः) दिव्य प्रकाश प्राप्त करानेवाले हो ॥३॥

    भावार्थ

    ब्रह्मानन्द द्वारा अन्तरात्मा के प्रकाशित और पवित्र हो जाने पर मस्तिष्क-भूमि भी उपजाऊ होकर विविध ज्ञान-विज्ञान आदि को उत्पन्न करती हुई योगी को उपकृत करती है ॥३॥

    इस भाष्य को एडिट करें

    पदार्थ

    (सुतासः) उपासित (पुनानाः) पवित्र करने वाले (इन्दवः) आनन्दरसपूर्ण परमात्मन्१ (रयिम्) पोष—अध्यात्मपोष उत्कर्ष को२ (नः) हमारे लिये (आधावत) प्राप्त करा (वृष्टिद्यावः) दीप्तवृष्टि वाला तेजवर्षक—ज्योतिःप्रेरक (रीत्यापः) श्रवणप्रवाह वाला३ (स्वविदः) मोक्ष प्राप्त कराने वाला परमात्मा॥३॥

    विशेष

    <br>

    इस भाष्य को एडिट करें

    विषय

    क्रियावान् ब्रह्मवित्

    पदार्थ

    हे (सुतासः इन्दवः) = उत्पन्न हुए-हुए सोम कणो ! तुम (नः) = हमें (पुनानाः) = पवित्र करते हुए (रयिम्) = ऐश्वर्य को (आधावत्) = समन्तात् प्राप्त कराओ। तुम्हारे द्वारा हमारा शरीर स्वस्थ हो, मन राग-द्वेषादि की वृत्तियों से शून्य हो तथा मस्तिष्क उज्वल बने । तुम (वृष्टिद्यावः) = धर्ममेघ समाधि में मस्तिष्करूप द्युलोक से आनन्दकणों के वर्षक हो। हे सोमकणो! तुम (रीत्याप:) = [अप्-कर्म, री=गतौ] कार्यों में व्यापृत करनेवाले हो, अपने पान करनेवाले को लोकहित के लिए क्रियाशील बनानेवाले हो तथा अन्त में (स्वर्विदः) = मोक्षरूप सुख प्राप्त करानेवाले हो । उस 'स्वर् ज्योति'=ब्रह्म को प्राप्त करने के लिए ‘सोमपान' ही एकमात्र साधन है। यह सोमपान मनुष्य के लिए स्वर्ज्योति तक पहुँचने का सोपान [सीढ़ी] बन जाता है ।

    भावार्थ

    सोमपान के द्वारा हम 'क्रियावान् ब्रह्मवित्' बनें ।

    इस भाष्य को एडिट करें

    विषय

    missing

    भावार्थ

    हे (इन्दवः) आत्मा के भीतर प्रवाहित होने हारे, कान्तियुक्त ! (सुतासः) ज्ञानानन्द रसो ! या ज्ञानी पुरुषो ! तुम निष्पन्न होकर (पुनानाः) स्वतः पवित्र (रीत्यापः) सब रसों के प्रापक (वृष्टिद्यावः) ज्ञान कान्ति के वर्षक, (स्वर्विदः) सुखों के प्राप्त कराने हारे, आप (रयिम्) अति रमणीयरूप आत्मा के प्रति (आ धावत) गति करो और आत्मा को सुख शान्ति प्राप्त कराओ।

    टिप्पणी

    missing

    ऋषि | देवता | छन्द | स्वर

    ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥

    इस भाष्य को एडिट करें

    संस्कृत (1)

    विषयः

    अथ पुनरपि स एव विषयो वर्ण्यते।

    पदार्थः

    हे (सुतासः) अभिषुताः (इन्दवः) ब्रह्मानन्दरसाः ! (पुनानाः) पावयन्तः यूयम् (नः) अस्मभ्यम् (रयिम्) सद्गुणैश्वर्यम् (आ धावत) आगमयत। हे (रीत्यापः) द्रुतप्रवाहाः ब्रह्मानन्दाः। [रीतयः गमनशीलाः आपः प्रवाहाः येषां ते रीत्यापः, री गतिरेषणयोः, क्र्यादिः, कर्तरि क्तिन्।] यूयम्, (वृष्टिद्यावः) वृष्टिः विज्ञानवर्षणकरी द्यौः मस्तिष्कभूमिः यैस्तथाविधाः, मस्तिष्काद् विज्ञानवृष्टिं कुर्वाणाः इत्यर्थः, (स्वर्विदः) दिव्यप्रकाशलम्भकाश्च, स्थ इति शेषः ॥३॥

    भावार्थः

    ब्रह्मानन्देनान्तरात्मनि प्रकाशिते पवित्रीकृते च मस्तिष्कभूमिरप्युर्वरा सती विविधज्ञानविज्ञानादिकं जनयन्ती योगिनमुपकरोति ॥३॥

    इस भाष्य को एडिट करें

    इंग्लिश (2)

    Meaning

    O learned persons, who penetrate deep into the soul, accomplishing and purifying yourselves, as procurers of joys, showerers of knowledge, bestowers of comforts, move towards the beautiful soul and fill it with joy and tranquility !

    इस भाष्य को एडिट करें

    Meaning

    O streams of the beauty and bliss of peace and joy filtered from experience, heavenly showers, liquid floods, paradisal bliss pure and purifying, bring us the wealth, honour and excellence of the highest order. (Rg. 9-106-9)

    इस भाष्य को एडिट करें

    गुजराती (1)

    पदार्थ

    પદાર્થ : (सुतासः) ઉપાસિત (पुनानाः) પવિત્ર કરનાર (इन्दवः) આનંદરસપૂર્ણ પરમાત્મન્ ! (रयिम्) પોષ - અધ્યાત્મપોષ-ઉત્કર્ષને (नः) અમારે માટે (आधावत) પ્રાપ્ત કરાવ (वृष्टिद्यावःપ્રકાશ વૃષ્ટિવાળા તેજવર્ષકજ્યોતિપ્રેરક (रीत्यापः) શ્રવણ પ્રવાહવાળા (स्वविदः) મોક્ષ પ્રાપ્ત કરાવનાર પરમાત્મા છે. (૩)
     

    इस भाष्य को एडिट करें

    मराठी (1)

    भावार्थ

    ब्रह्मानंदाद्वारे अंतरात्म्यात प्रकाशित व पवित्र झाल्यावर मस्तिष्क भूमी ही सुपीक होऊन विविध ज्ञान-विज्ञान इत्यादी उत्पन्न करत योग्याला उपकृत करते. ॥३॥

    इस भाष्य को एडिट करें
    Top