Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1329
ऋषिः - अम्बरीषो वार्षागिर ऋजिश्वा भारद्वाजश्च
देवता - पवमानः सोमः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
18
प꣢रि꣣ त्य꣡ꣳ ह꣢र्य꣣त꣡ꣳ हरिं꣢꣯ ब꣣भ्रुं꣡ पु꣢नन्ति꣣ वा꣡रे꣢ण । यो꣢ दे꣣वा꣢꣫न्विश्वा꣣ꣳ इ꣢꣫त्परि꣣ म꣡दे꣢न स꣣ह꣡ गच्छ꣢꣯ति ॥१३२९॥
स्वर सहित पद पाठप꣡रि꣢꣯ । त्यम् । ह꣣र्यत꣢म् । ह꣡रि꣢꣯म् । ब꣣भ्रु꣢म् । पु꣣नन्ति । वा꣡रे꣢꣯ण । यः । दे꣣वा꣢न् । वि꣡श्वा꣢꣯न् । इत् । प꣡रि꣢꣯ । म꣡दे꣢꣯न । स꣣ह꣢ । ग꣡च्छ꣢꣯ति ॥१३२९॥
स्वर रहित मन्त्र
परि त्यꣳ हर्यतꣳ हरिं बभ्रुं पुनन्ति वारेण । यो देवान्विश्वाꣳ इत्परि मदेन सह गच्छति ॥१३२९॥
स्वर रहित पद पाठ
परि । त्यम् । हर्यतम् । हरिम् । बभ्रुम् । पुनन्ति । वारेण । यः । देवान् । विश्वान् । इत् । परि । मदेन । सह । गच्छति ॥१३२९॥
सामवेद - मन्त्र संख्या : 1329
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 3; मन्त्र » 1
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 18; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 3; मन्त्र » 1
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
प्रथम ऋचा की व्याख्या पूर्वार्चिक में ५५२ क्रमाङ्क पर जीवात्मा की शुद्धि के विषय में की गयी थी। यहाँ गुरु-शिष्य का विषय कहते हैं।
पदार्थ
(हर्यतम्) प्रिय, (हरिम्) विद्या ग्रहण करने के शीलवाले, (बभ्रुम्) अज्ञान आदि दोषों से धूसर आत्मावाले (त्यम्) उस विद्यार्थी को, गुरुजन (वारेण) दोष-निवारक यम, नियम आदि से (परि पुनन्ति) परिशुद्ध करते हैं, (यः) जो विद्यार्थी (मदेन सह) उत्साह के साथ (विश्वान् इत् देवान्) सभी विद्वान् गुरुजनों के पास (परिगच्छति) पहुँचता है ॥१॥
भावार्थ
गुरुओं का यह कर्तव्य है कि वे प्यारे विद्यार्थियों का दोषों को निवारण करके उन्हें विद्वान् और प्रशस्त चरित्रवाला बनाएँ ॥१॥
टिप्पणी
(देखो अर्थव्याख्या मन्त्र संख्या ५५२)
विशेष
ऋषिः—अम्बरीषः (हृदयाकाश में परमात्मा को प्राप्त करने वाला उपासक)॥ देवता—पवमानः सोमः (धारारूप में प्राप्त होने वाला शान्तस्वरूप परमात्मा)॥ छन्दः—उष्णिक्॥<br>
विषय
missing
भावार्थ
व्याख्या देखो अवि० सं० [ ५५२ ] पृ० २७७।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
तत्र प्रथमा ऋक् पूर्वार्चिके ५५२ क्रमाङ्के जीवात्मशोधनविषये व्याख्याता। अत्र गुरुशिष्यविषय उच्यते।
पदार्थः
(हर्यतम्) प्रियम्, (हरिम्) विद्याहरणशीलम्, (बभ्रुम्) अज्ञानादिदोषैः धूसरात्मानम् (त्यम्) तं विद्यार्थिनम्, गुरुजनाः (वारेण) दोषनिवारकेण यमनियमादिना (परि पुनन्ति) परिशोधयन्ति। (यः) विद्यार्थी (मदेन सह) उत्साहेन साकम् (विश्वान् इत् देवान्) सर्वानेव विदुषो गुरुजनान् (परि गच्छति) परि प्राप्नोति ॥१॥
भावार्थः
गुरूणामिदं कर्तव्यं यत्ते प्रियाणां विद्यार्थिनां दोषान् निवार्य तान् विदुषः प्रशस्तचरित्रांश्च कुर्युः ॥१॥
इंग्लिश (2)
Meaning
The learned purify through their heart, the soul, beloved by all, the shunner of sins, and lustrous. The soul fills all the organs of senses with joy.
Meaning
Ten psychic powers with the best of their potential adore and exalt that dear divinity, omniscience itself, who, omnipresent, pervades and rejoices with all divinities of the world with divine ecstasy. (Rg. 9-98-7)
गुजराती (1)
पदार्थ
પદાર્થ : (त्यं हर्यतं हरिं बभ्रुम्) તે કમનીય દુઃખાપહરણકર્તા સુખાહરણકર્તા સોમ-શાંત પરમાત્માને (वारेण पुनन्ति) વરણ કરવાના સાધન મનથી સંસ્કૃત કરે છે (यः) કે જે (मदेन सः) આપણા હર્ષ-આનંદની સાથે (विश्वान् देवान्) સર્વ ઇન્દ્રિયોને (इत्) જ (परिगच्छति) પરિપ્રાપ્ત થાય છે. (૮)
भावार्थ
ભાવાર્થ : ઉપાસકજન એ કામના યોગ્ય દુઃખાપહરણકર્તા સુખાહરણકર્તા શાંત સ્વરૂપ પરમાત્માને વરણ સાધન-મનથી સંસ્કૃત કરતાં-નિશ્ચય કરીને સ્વીકારે છે. જે સમસ્ત ઇન્દ્રિયોને આપણા આનંદથી પરિપ્રાપ્ત થાય છે. (૮)
मराठी (1)
भावार्थ
गुरूंचे हे कर्तव्य आहे, की त्यांनी प्रिय विद्यार्थ्यांच्या दोषांचे निवारण करून त्यांना विद्वान व प्रशंसा योग्य चरित्रवान बनवावे. ॥१॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal