Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1327
ऋषिः - मनुराप्सवः
देवता - पवमानः सोमः
छन्दः - उष्णिक्
स्वरः - ऋषभः
काण्ड नाम -
19
त꣡व꣢ द्र꣣प्सा꣡ उ꣢द꣣प्रु꣢त꣣ इ꣢न्द्रं꣣ म꣡दा꣢य वावृधुः । त्वां꣢ दे꣣वा꣡सो꣢ अ꣣मृ꣡ता꣢य꣣ कं꣡ प꣢पुः ॥१३२७॥
स्वर सहित पद पाठत꣡व꣢꣯ । द्र꣣प्साः꣢ । उ꣣दप्रु꣡तः꣢ । उ꣣द । प्रु꣡तः꣢꣯ । इ꣡न्द्र꣢꣯म् । म꣡दा꣢꣯य । वा꣣वृधुः । त्वा꣢म् । दे꣣वा꣡सः꣢ । अ꣣मृ꣡ता꣢य । अ꣣ । मृ꣡ता꣢꣯य । कम् । प꣣पुः ॥१३२७॥
स्वर रहित मन्त्र
तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः । त्वां देवासो अमृताय कं पपुः ॥१३२७॥
स्वर रहित पद पाठ
तव । द्रप्साः । उदप्रुतः । उद । प्रुतः । इन्द्रम् । मदाय । वावृधुः । त्वाम् । देवासः । अमृताय । अ । मृताय । कम् । पपुः ॥१३२७॥
सामवेद - मन्त्र संख्या : 1327
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 2; मन्त्र » 2
Acknowledgment
भाष्य भाग
हिन्दी (4)
विषय
अगले मन्त्र में पुनः परमात्मा के आनन्दरसों का वर्णन है।
पदार्थ
हे सोम ! हे रसागार परमेश्वर ! (तव) आपके (द्रप्साः) वेग से बहनेवाले आनन्द-रस (उदप्रुतः) अन्तःकरण में तरङ्गें उठानेवाले होते हैं। वे (इन्द्रम्) जीवात्मा को (मदाय) तृप्तिलाभ के लिए (वावृधुः) बढ़ाते हैं। (देवासः) विद्वान् लोग (कम्) सुन्दर, सर्वोपरि विराजमान, सुखस्वरूप (त्वाम्) आपको (अमृताय) अमर पद की प्राप्ति के लिए (पपुः) पान करते हैं ॥२॥
भावार्थ
परमेश्वररूप हिमालय से निकली हुई आनन्द-रस की नदी में ही स्नान करके योगी लोग मोक्ष-पद के अधिकारी होते हैं, भौतिक गङ्गा, यमुना, सरस्वती आदि नदियों में स्नान करके नहीं ॥२॥
पदार्थ
(तव द्रप्साः-उदप्रुतः) हे इन्दो सोम—रसपूर्ण परमात्मन् तेरे आनन्दविन्दु रसभरे रसीले (मदाय) ‘मदेन’ हर्ष से२ (इन्द्रं वावृधुः) आत्मा को बढ़ाते हैं (देवासः) मुमुक्षु (अमृताय) अमर होने के लिये (त्वां कं पपुः) तुझ सुखस्वरूप को पान करते हैं॥२॥
विशेष
<br>
विषय
सोम से प्राणशक्ति का संचार
पदार्थ
हे सोम! (तव) = तेरे (द्रप्सा:) = कण [Drops] १. (उदप्रुत:) = शरीर में रस का सञ्चार करनेवाले [Causing water to flow, आप:=प्राणा:] हैं । ये शरीर को प्राणशक्ति-सम्पन्न करते हैं । २. अतएव (इन्द्रम्) = इस सोमपान करनेवाले जीव को (मदाय) = हर्ष के लिए (वावृधुः) = बढ़ाते हैं। सोमरक्षा से प्राणशक्ति प्राप्त होती है, और प्राणशक्ति से मन में प्रसन्नता का, एक विशेष प्रकार के मद का, अनुभव होता है। ३. (कम्) = सुख देनेवाले (त्वाम्) = तुझे (देवासः) = देवलोग (अमृताय) = नीरोगता के लिए (पपुः) = पीते हैं, सोम की ऊर्ध्वगति के द्वारा उसका शरीर में ही व्यापन करते हैं। उसी के परिणामस्वरूप १. प्राणशक्ति का अनुभव करते हैं २. मन में उल्लासवाले होते हैं । ३. शरीर में सुख बना रहता है, ४. रोग शरीर को आक्रान्त नहीं कर लेते ।
भावार्थ
हम सोमपान द्वारा प्राणशक्ति, मद, सुख व नीरोगता का लाभ करें।
विषय
missing
भावार्थ
हे (सोम) सबके उत्पादक ! आनन्दरसस्वरूप ! (तव) तेरे (उदप्रुतः) रस को प्रवाहित करने हारे (द्रप्साः) द्रुतगति से बहने वाले आनन्दरस (इन्द्रं) आत्मा को (मदाय) अति आनन्द प्राप्त कराके निमित्त (वावृधुः) बढ़ाते हैं, उसे और अधिक शक्तिशाली बनाते हैं। (देवासः) विद्वान् योगीजन (कं) आनन्दस्वरूप (त्वां) तुझको (अमृताय) अमृतस्वरूप परम आनन्द-प्राप्ति के लिये (पपुः) पान करते हैं।
टिप्पणी
missing
ऋषि | देवता | छन्द | स्वर
ऋषिः—१ पराशरः। २ शुनःशेपः। ३ असितः काश्यपो देवलो वा। ४, ७ राहूगणः। ५, ६ नृमेधः प्रियमेधश्च। ८ पवित्रो वसिष्ठौ वोभौ वा। ९ वसिष्ठः। १० वत्सः काण्वः। ११ शतं वैखानसाः। १२ सप्तर्षयः। १३ वसुर्भारद्वाजः। १४ नृमेधः। १५ भर्गः प्रागाथः। १६ भरद्वाजः। १७ मनुराप्सवः। १८ अम्बरीष ऋजिष्वा च। १९ अग्नयो धिष्ण्याः ऐश्वराः। २० अमहीयुः। २१ त्रिशोकः काण्वः। २२ गोतमो राहूगणः। २३ मधुच्छन्दा वैश्वामित्रः॥ देवता—१—७, ११-१३, १६-२० पवमानः सोमः। ८ पावमान्यध्येतृस्तृतिः। ९ अग्निः। १०, १४, १५, २१-२३ इन्द्रः॥ छन्दः—१, ९ त्रिष्टुप्। २–७, १०, ११, १६, २०, २१ गायत्री। ८, १८, २३ अनुष्टुप्। १३ जगती। १४ निचृद् बृहती। १५ प्रागाथः। १७, २२ उष्णिक्। १२, १९ द्विपदा पंक्तिः॥ स्वरः—१, ९ धैवतः। २—७, १०, ११, १६, २०, २१ षड्जः। ८, १८, २३ गान्धारः। १३ निषादः। १४, १५ मध्यमः। १२, १९ पञ्चमः। १७, २२ ऋषभः॥
संस्कृत (1)
विषयः
अथ पुनः परमात्मन आनन्दरसान् वर्णयति।
पदार्थः
हे सोम ! हे रसागार परमेश ! (तव) त्वदीयाः (द्रप्साः) द्रुतगामिनः आनन्दरसाः (उदप्रुतः) अन्तःकरणे तरङ्गोत्थापकाः भवन्ति। [उदकानि तरङ्गान् प्रवयन्ति उत्थापयन्तीति उदप्रुतः। प्रुङ् गतौ ण्यन्तः। उदकस्य उदादेशः।] ते (इन्द्रम्) जीवात्मानम् (मदाय) तृप्तिलाभाय (वावृधुः) वर्धयन्ति। (देवासः) विद्वांसः (कम्) कमनीयं सर्वातिक्रान्तं सुखस्वरूपं च [कः कमनो वा क्रमणो वा सुखो वा। निरु० १०।२३।] (त्वाम्) त्वा (अमृताय) अमरपदप्राप्तये (पपुः) पिबन्ति, आस्वदन्ते ॥२॥
भावार्थः
परमेश्वररूपाद्धिमालयान्निःसृतायामानन्दरसतरङ्गिण्यामेव स्नात्वा योगिनो जना मोक्षपदाधिकारिणो जायन्ते न तु भौतिकीषु गङ्गायमुनासरस्वत्यादिषु नदीषु स्नात्वा ॥२॥
इंग्लिश (2)
Meaning
O God, Thy rapid flowing Streams of delight exalt the soul. The Yogis unite themselves for immortality with Thee, the Embodiment of happiness !
Translator Comment
$ 'Ten companions' means breaths having upward motion, i.e, ऊर्ध्वगति. Ten companions may also refer to ten organs of senses, five Jnana Indriyas and five Karma Indriyas, i.e., organs of cognition and organs of action.
Meaning
The streams of your peace, beauty and bliss swell like streams of water in flood, and the divines drink of the ecstasy for the attainment of immortality. (Rg. 9-106-8)
गुजराती (1)
पदार्थ
પદાર્થ : (तव द्रप्साः उदप्रुतः) હે ઇન્દો સોમ-૨સપૂર્ણ પરમાત્મા તારા આનંદબિંદુરસ ભરેલ રસીલા (मदाय) હર્ષથી (इन्द्रं वावृधुः) આત્માને આગળ વધારે છે. (देवासः) મુમુક્ષુ (अमृताय) અમર બનવા માટે (त्वां कं पपुः) સુખ સ્વરૂપનું પાન કરે છે. (૨)
मराठी (1)
भावार्थ
परमेश्वररूपी हिमालयातून निघालेल्या आनंदरस नदीमध्येच स्नान करून योगी लोक मोक्ष-पदाचे अधिकारी बनतात. भौतिक गंगा, यमुना, सरस्वती इत्यादी नद्यांमध्ये स्नान करून नाही. ॥२॥
Acknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
Misc Websites, Smt. Premlata Agarwal
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
Sri Dharampal Arya
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
N/A
Co-ordination By:
Sri Virendra Agarwal