Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1337
ऋषिः - अहमीयुराङ्गिरसः देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

अ꣡र्षा꣢ नः सोम꣣ शं꣡ गवे꣢꣯ धु꣣क्ष꣡स्व꣢ पि꣣प्यु꣢षी꣣मि꣡ष꣢म् । व꣡र्धा꣢ स꣣मु꣡द्र꣢मुक्थ्य ॥१३३७॥

स्वर सहित पद पाठ

अ꣡र्ष꣢꣯ । नः꣣ । सोम । श꣢म् । ग꣡वे꣢꣯ । धु꣣क्ष꣡स्व꣢ । पि꣣प्यु꣡षी꣢म् । इ꣡ष꣢꣯म् । व꣡र्ध꣢꣯ । स꣡मुद्र꣢म् । स꣣म् । उ꣢द्रम् । उ꣣क्थ्य ॥१३३७॥


स्वर रहित मन्त्र

अर्षा नः सोम शं गवे धुक्षस्व पिप्युषीमिषम् । वर्धा समुद्रमुक्थ्य ॥१३३७॥


स्वर रहित पद पाठ

अर्ष । नः । सोम । शम् । गवे । धुक्षस्व । पिप्युषीम् । इषम् । वर्ध । समुद्रम् । सम् । उद्रम् । उक्थ्य ॥१३३७॥

सामवेद - मन्त्र संख्या : 1337
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 11; सूक्त » 5; मन्त्र » 3
Acknowledgment

पदार्थ -
(सोम) हे शान्तस्वरूप परमात्मन्! तू (नः-गवे शम्-अर्ष) हमारी वाणी के लिये५ सुख प्रेरित कर (पिप्युषीम्-इषं धुक्षस्व) बढ़ी-चढ़ी दर्शन कामना को प्रपूर्ण कर (उक्थ्यं समुद्रं वर्ध) हमारे प्रशंसनीय मन को६ बढ़ा॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top