Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1342
ऋषिः - गोतमो राहूगणः देवता - इन्द्रः छन्दः - उष्णिक् स्वरः - ऋषभः काण्ड नाम -
3

य꣢श्चि꣣द्धि꣡ त्वा꣢ ब꣣हु꣢भ्य꣣ आ꣢ सु꣣ता꣡वा꣢ꣳ आ꣣वि꣡वा꣢सति । उ꣣ग्रं꣡ तत्प꣢꣯त्यते꣣ श꣢व꣣ इ꣡न्द्रो꣢ अ꣣ङ्ग꣢ ॥१३४२॥

स्वर सहित पद पाठ

यः । चि꣣त् । हि꣢ । त्वा꣣ । बहु꣡भ्यः꣢ । आ । सु꣣ता꣢वा꣢न् । आ꣣वि꣡वा꣢सति । आ꣣ । वि꣡वा꣢꣯सति । उ꣣ग्र꣢म् । तत् । प꣣त्यते । श꣡वः꣢꣯ । इ꣡न्द्र꣢꣯ । अ꣣ङ्ग꣢ ॥१३४२॥


स्वर रहित मन्त्र

यश्चिद्धि त्वा बहुभ्य आ सुतावाꣳ आविवासति । उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥१३४२॥


स्वर रहित पद पाठ

यः । चित् । हि । त्वा । बहुभ्यः । आ । सुतावान् । आविवासति । आ । विवासति । उग्रम् । तत् । पत्यते । शवः । इन्द्र । अङ्ग ॥१३४२॥

सामवेद - मन्त्र संख्या : 1342
(कौथुम) उत्तरार्चिकः » प्रपाठक » 5; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 22; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 10; खण्ड » 12; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(इन्द्रः) ऐश्वर्यवान् परमात्मा! (बहुभ्यः) बहेुतरे मनुष्यों में से (यः कः-चित्) जो कोई—विरला ही (सुतावत्) उपासना रसवाला (त्वा-अविवासति) तेरी समन्तरूप से परिचर्या१ उपासना करता है (अङ्ग) शीघ्र ही वह (उग्रं शवः) तेजस्वी बल को (पत्यते) प्राप्त होता है॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top