Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1359
ऋषिः - पराशरः शाक्त्यः देवता - पवमानः सोमः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
2

स꣡ व꣢र्धि꣣ता꣡ वर्ध꣢꣯नः पू꣣य꣡मा꣢नः꣣ सो꣡मो꣢ मी꣣ढ्वा꣢ꣳ अ꣣भि꣢ नो꣣ ज्यो꣡ति꣢षावीत् । य꣡त्र꣢ नः꣣ पू꣡र्वे꣢ पि꣣त꣡रः꣢ पद꣣ज्ञाः꣢ स्व꣣र्वि꣡दो꣢ अ꣣भि꣡ गा अद्रि꣢꣯मि꣣ष्ण꣢न् ॥१३५९॥

स्वर सहित पद पाठ

सः꣢ । व꣣र्धिता꣢ । व꣡र्ध꣢꣯नः । पू꣣य꣡मा꣢नः । सो꣡मः꣢꣯ । मी꣣ढ्वा꣢न् । अ꣣भि꣢ । नः꣣ । ज्यो꣡ति꣢꣯षा । आ꣣वीत् । य꣡त्र꣢꣯ । नः꣢ । पू꣡र्वे꣢꣯ । पि꣣त꣡रः꣢ । प꣣दज्ञाः꣢ । प꣣द । ज्ञाः꣢ । स्व꣣र्वि꣡दः꣢ । स्वः꣣ । वि꣡दः꣢꣯ । अ꣣भि꣢ । गाः । अ꣡द्रि꣢꣯म् । अ । द्रि꣣म् । इष्ण꣢न् ॥१३५९॥


स्वर रहित मन्त्र

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाꣳ अभि नो ज्योतिषावीत् । यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९॥


स्वर रहित पद पाठ

सः । वर्धिता । वर्धनः । पूयमानः । सोमः । मीढ्वान् । अभि । नः । ज्योतिषा । आवीत् । यत्र । नः । पूर्वे । पितरः । पदज्ञाः । पद । ज्ञाः । स्वर्विदः । स्वः । विदः । अभि । गाः । अद्रिम् । अ । द्रिम् । इष्णन् ॥१३५९॥

सामवेद - मन्त्र संख्या : 1359
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 4; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 2; सूक्त » 1; मन्त्र » 3
Acknowledgment

पदार्थ -
(सः-सोमः) वह शान्तस्वरूप परमात्मा (वर्धिता वर्धनः) बढ़ाने वाला स्वयं समृद्ध (मीढ्वान्) सुखवर्षक (पुनानः) प्राप्त होता हुआ (नः) हमें (ज्योतिषा) अपनी ज्योति से (आवीत्) रक्षा करता है, तथा (यत्र) जहाँ (नः) हमारे (पूर्वे पितरः) पूर्व गुरु आदि उपासक (पदज्ञाः स्वर्विदः) परमपद परमात्मा को जानने वाले मोक्ष को प्राप्त कर चुके हुए (गाः-अभि-अद्रिम्-इष्णन्) स्तुति वाणियों को अभिगत कर—जीवन में सेवन कर अखण्ड मोक्ष चाहा करते हैं॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top