Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1370
ऋषिः - हिरण्यस्तूप आङ्गिरसः देवता - पवमानः सोमः छन्दः - जगती स्वरः - निषादः काण्ड नाम -
2

सू꣡र्य꣢स्येव र꣣श्म꣡यो꣢ द्रावयि꣣त्न꣡वो꣢ मत्स꣣रा꣡सः꣢ प्र꣣सु꣡तः꣢ सा꣣क꣡मी꣢रते । त꣡न्तुं꣢ त꣣तं꣢꣫ परि꣣ स꣡र्गा꣢स आ꣣श꣢वो꣣ ने꣡न्द्रा꣢दृ꣣ते꣡ प꣢वते꣣ धा꣢म꣣ किं꣢ च꣣न꣢ ॥१३७०॥

स्वर सहित पद पाठ

सू꣡र्य꣢꣯स्य । इ꣣व । रश्म꣡यः꣢ । द्रा꣣वयित्न꣡वः꣢ । म꣣त्सरा꣡सः꣢ । प्र꣣सु꣡तः꣢ । प्र꣣ । सु꣡तः꣢꣯ । सा꣣क꣢म् । ई꣣रते । त꣡न्तु꣢꣯म् । त꣣त꣢म् । प꣡रि꣢꣯ । स꣡र्गा꣢꣯सः । आ꣣श꣡वः꣢ । न꣡ । इन्द्रा꣢꣯त् । ऋ꣣ते꣢ । प꣣वते । धा꣡म꣢꣯ । किम् । च꣣ । न꣢ ॥१३७०॥


स्वर रहित मन्त्र

सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते । तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥१३७०॥


स्वर रहित पद पाठ

सूर्यस्य । इव । रश्मयः । द्रावयित्नवः । मत्सरासः । प्रसुतः । प्र । सुतः । साकम् । ईरते । तन्तुम् । ततम् । परि । सर्गासः । आशवः । न । इन्द्रात् । ऋते । पवते । धाम । किम् । च । न ॥१३७०॥

सामवेद - मन्त्र संख्या : 1370
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 9; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 11; खण्ड » 3; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(सूर्यस्य-इव रश्मयः) सूर्य की रश्मियों—किरणों के समान सोम—परमात्मा की (द्रावयित्नवः) द्रवणशील—उपासकों को अपनी ओर द्रवित करने वाला (मत्सरासः) हर्षित करने वाला—आनन्द देने वाला (प्रसुतः) प्रकृष्टरूप से उपासित हुआ (सर्गासः) वेगवान्—तीव्र गतिमान् (आशवः) व्यापनशील, सोम—परमात्मा (ततं तन्तुं साकं परि-ईरते) श्रद्धागत श्रद्धालु२ प्रजारूप—पुत्ररूप३ उपासक आत्मा को एक साथ—तुरन्त परिप्राप्त होता है (इन्द्रात्-ऋते) श्रद्धालु उपासक आत्मा के बिना (किञ्चन धाम न पवते) कुछ भी धाम—वस्तु या आश्रय अश्रद्धालु प्राप्त नहीं होता है॥१॥

विशेष - ऋषिः—हिरण्यस्तूपः (अमृतरूप संघात वाला१—अमृतपुञ्ज परमात्मा का उपासक)॥ देवता—सोमः (शान्तस्वरूप परमात्मा)॥ छन्दः—जगती॥<br>

इस भाष्य को एडिट करें
Top