Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1382
ऋषिः - गोतमो राहूगणः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
उ꣣त꣡ ब्रु꣢वन्तु ज꣣न्त꣢व꣣ उ꣢द꣣ग्नि꣡र्वृ꣢त्र꣣हा꣡ज꣢नि । ध꣣नञ्जयो꣡ रणे꣢꣯रणे ॥१३८२॥
स्वर सहित पद पाठउ꣣त꣢ । ब्रु꣣वन्तु । जन्त꣡वः꣢ । उत् । अ꣣ग्निः꣢ । वृ꣣त्र꣢हा । वृ꣣त्र । हा꣢ । अ꣣जनि । धनञ्जयः꣢ । ध꣣नम् । जयः꣢ । र꣡णे꣢꣯रणे । र꣡णे꣢꣯ । र꣢णे ॥१३८२॥
स्वर रहित मन्त्र
उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि । धनञ्जयो रणेरणे ॥१३८२॥
स्वर रहित पद पाठ
उत । ब्रुवन्तु । जन्तवः । उत् । अग्निः । वृत्रहा । वृत्र । हा । अजनि । धनञ्जयः । धनम् । जयः । रणेरणे । रणे । रणे ॥१३८२॥
सामवेद - मन्त्र संख्या : 1382
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 1; मन्त्र » 4
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 1; सूक्त » 1; मन्त्र » 4
Acknowledgment
पदार्थ -
(रणे रणे) काम आदि शत्रुओं के साथ प्रत्येक संघर्ष प्रसङ्ग में (धनञ्जयः) उनके बल को६ जीतने वाला (वृत्रहा) पाप७ का नष्टकर्ता (अग्निः) परमात्मा (उदजनि) हृदय में उद्भूत हुआ—साक्षात् होता है (जन्तवः-उत) उपासकजन८ हाँ—अवश्य (ब्रुवन्तु) उस परमात्मा की स्तुति करें॥४॥
विशेष - <br>
इस भाष्य को एडिट करें