Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1416
ऋषिः - शुनःशेप आजीगर्तिः
देवता - अग्निः
छन्दः - गायत्री
स्वरः - षड्जः
काण्ड नाम -
3
न꣡ कि꣢रस्य सहन्त्य पर्ये꣣ता꣡ कय꣢꣯स्य चित् । वा꣡जो꣢ अस्ति श्र꣣वा꣡य्यः꣢ ॥१४१६॥
स्वर सहित पद पाठन । किः꣢ । अस्य । सहन्त्य । पर्येता꣢ । प꣣रि । एता꣢ । क꣡य꣢꣯स्य । चि꣣त् । वा꣡जः꣢꣯ । अ꣡स्ति । श्रवा꣡य्यः꣢ ॥१४१६॥
स्वर रहित मन्त्र
न किरस्य सहन्त्य पर्येता कयस्य चित् । वाजो अस्ति श्रवाय्यः ॥१४१६॥
स्वर रहित पद पाठ
न । किः । अस्य । सहन्त्य । पर्येता । परि । एता । कयस्य । चित् । वाजः । अस्ति । श्रवाय्यः ॥१४१६॥
सामवेद - मन्त्र संख्या : 1416
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 14; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 5; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(सहन्त्य) हे सब के सहन—अभिभव करने वाले अधिपति परमात्मन्! (अस्य कयस्य चित्) तेरे इस ज्ञानी जैसे ऊँचे ज्ञानी उपासक मुमुक्षु का५ (पर्येता न किः) घेरा डालने वाला—बन्धन में लाने वाला राग आदि कोई विषय नहीं है, कारण कि (वाजः श्रवाय्यः-अस्ति) श्रवण प्राप्त६ श्रवण-चतुष्टय प्राप्त—श्रवण, मनन, निदिध्यासन, साक्षात्कार से प्राप्त आध्यात्मिक बल है७॥२॥
विशेष - <br>
इस भाष्य को एडिट करें