Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1429
ऋषिः - नृमेधपुरुमेधावाङ्गिरसौ देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
3

य꣡ज्जाय꣢꣯था अपूर्व्य꣣ म꣡घ꣢वन्वृत्र꣣ह꣡त्या꣢य । त꣡त्पृ꣢थि꣣वी꣡म꣢प्रथय꣣स्त꣡द꣢स्तभ्ना उ꣣तो꣡ दिव꣢꣯म् ॥१४२९॥

स्वर सहित पद पाठ

य꣢त् । जा꣡य꣢꣯थाः । अ꣣पूर्व्य । अ । पूर्व्य । म꣡घ꣢꣯वन् । वृ꣣त्रह꣡त्या꣢य । वृ꣣त्र । ह꣡त्या꣢꣯य । तत् । पृ꣣थिवी꣢म् । अ꣣प्रथयः । त꣢त् । अ꣣स्तभ्नाः । उत꣢ । उ꣣ । दि꣡व꣢꣯म् ॥१४२९॥


स्वर रहित मन्त्र

यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय । तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवम् ॥१४२९॥


स्वर रहित पद पाठ

यत् । जायथाः । अपूर्व्य । अ । पूर्व्य । मघवन् । वृत्रहत्याय । वृत्र । हत्याय । तत् । पृथिवीम् । अप्रथयः । तत् । अस्तभ्नाः । उत । उ । दिवम् ॥१४२९॥

सामवेद - मन्त्र संख्या : 1429
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 2; मन्त्र » 1
Acknowledgment

पदार्थ -
(अपूर्व्य मघवन्) हे अपूर्व गुणसम्पन्न मोक्षैश्वर्यवन् परमात्मन्! (वृत्रहत्याय) आत्मा को प्रथम से आवृत करने वाले अज्ञानान्धकार को नष्ट करने के लिये (यत् ‘यद्’-जायथाः) जब तू सृष्टि रचने की भावना से प्रसिद्ध होता है (तत् ‘तद्’) तब (पृथिवीम्-अप्रथयः) उसके लिये शरीर को५ प्रथित करता है—नाड़ी तन्तुओं, मांस हड्डियों से विस्तृत करता है कर्म करने को (उत-उ) और फिर (उत्-दिवम्-अस्तभ्नाः) तब अमृतधाम—मोक्ष को६ सम्भालता है मोक्ष प्राप्त कराने को॥१॥

विशेष - ऋषिः—नृमेधपुरुमेधावृषी (मुमुक्षु मेधा वाला और बहुत मेधा वाला)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—अनुष्टुप्॥<br>

इस भाष्य को एडिट करें
Top