Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1433
ऋषिः - अगस्त्यो मैत्रावरुणः
देवता - इन्द्रः
छन्दः - अनुष्टुप्
स्वरः - गान्धारः
काण्ड नाम -
3
आ꣡ न꣢स्ते गन्तु मत्स꣣रो꣢꣫ वृषा꣣ म꣢दो꣣ व꣡रे꣢ण्यः । स꣣हा꣡वा꣢ꣳ इन्द्र सान꣣सिः꣡ पृ꣢तना꣣षा꣡डम꣢꣯र्त्यः ॥१४३३॥
स्वर सहित पद पाठआ । नः꣣ । ते । गन्तु । मत्सरः꣢ । वृ꣡षा꣢꣯ । म꣡दः꣢꣯ । व꣡रे꣢꣯ण्यः । स꣣हा꣡वा꣢न् । इ꣣न्द्र । सानसिः꣢ । पृ꣣तनाषा꣢ट् । अ꣡र्म꣢꣯त्यः । अ । म꣣र्त्यः ॥१४३३॥
स्वर रहित मन्त्र
आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः । सहावाꣳ इन्द्र सानसिः पृतनाषाडमर्त्यः ॥१४३३॥
स्वर रहित पद पाठ
आ । नः । ते । गन्तु । मत्सरः । वृषा । मदः । वरेण्यः । सहावान् । इन्द्र । सानसिः । पृतनाषाट् । अर्मत्यः । अ । मर्त्यः ॥१४३३॥
सामवेद - मन्त्र संख्या : 1433
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 2
Acknowledgment
पदार्थ -
(इन्द्र) हे ऐश्वर्यवन् परमात्मन्! (नः) हमारा (वृषा मदः-वरेण्यः-मत्सरः) वर्षणशील निरन्तर चलने वाला सृष्टिनिमित्तक स्वीकार करने योग्य सोम—उपासनारस (ते) तेरे लिये—तेरी ओर (आगन्तु) आ रहा है तू इसे स्वीकार कर (सहावान्) तू सहस्वान्५ बलवान् (सानसिः) सुख सम्भाजक—सुखदाता (पृतनाषाट्) काम आदि विरोधी दोषों का तिरस्कारकर्ता (अमर्त्यः) अमर अविनाशी एकरस है॥२॥
विशेष - <br>
इस भाष्य को एडिट करें