Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1434
ऋषिः - अगस्त्यो मैत्रावरुणः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम -
2

त्व꣢꣫ꣳ हि शूरः꣣ स꣡नि꣢ता चो꣣द꣢यो꣣ म꣡नु꣢षो꣣ र꣡थ꣢म् । स꣣हा꣢वा꣣न्द꣡स्यु꣢मव्र꣣त꣢꣫मोषः꣣ पा꣢त्रं꣣ न꣢ शो꣣चि꣡षा꣢ ॥१४३४॥

स्वर सहित पद पाठ

त्व꣢म् । हि । शू꣡रः꣢꣯ । स꣡नि꣢꣯ता । चो꣣द꣡यः꣢ । म꣡नु꣢꣯षः । र꣡थ꣢꣯म् । स꣣हा꣡वा꣢न् । द꣡स्यु꣢꣯म् । अ꣣व्रत꣢म् । अ꣢ । व्रत꣢म् । ओ꣡षः꣢꣯ । पा꣡त्र꣢꣯म् । न । शो꣣चि꣡षा꣢ ॥१४३४॥


स्वर रहित मन्त्र

त्वꣳ हि शूरः सनिता चोदयो मनुषो रथम् । सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥१४३४॥


स्वर रहित पद पाठ

त्वम् । हि । शूरः । सनिता । चोदयः । मनुषः । रथम् । सहावान् । दस्युम् । अव्रतम् । अ । व्रतम् । ओषः । पात्रम् । न । शोचिषा ॥१४३४॥

सामवेद - मन्त्र संख्या : 1434
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 20; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 12; खण्ड » 6; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -
(त्वं हि शूरः) हे इन्द्र—परमात्मन्! तू ही पराक्रमी है—सब पर अधिकारकर्ता (सनिता) सुख सम्भाजक—सुखदाता (मनुषः-रथं चोदयः) मननशील उपासक के रथ—देवरथ—या मनन धर्म के रथ—देवरथ—तुझ देव की ओर चलने वाले रथ अध्यात्मयज्ञ६ को प्रेरित कर (सहावान् सहस्वान्) बलवान् (अव्रतं दस्युम्-ओषः) व्रतरहित—सदाचरण कर्मरहित—अन्य के क्षयकर्ता को दग्ध कर देता है (पात्रं न शोचिषा) जैसे अग्नि रिक्त पात्र को ज्वाला से दग्ध कर देता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top