Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1467
ऋषिः - यजत आत्रेयः देवता - मित्रावरुणौ छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

वृ꣣ष्टि꣡द्या꣢वा री꣣꣬त्या꣢꣯पे꣣ष꣢꣫स्पती꣣ दा꣡नु꣢मत्याः । बृ꣣ह꣢न्तं꣣ ग꣡र्त꣢माशाते ॥१४६७॥

स्वर सहित पद पाठ

वृ꣣ष्टि꣡द्या꣢वा । वृ꣣ष्टि꣢ । द्या꣣वा । रीत्या꣢꣯पा । री꣣ति꣢ । आ꣣पा । इ꣢षः । प꣢꣯तीइ꣡ति꣢ । दा꣡नु꣢꣯मत्याः । बृ꣣ह꣡न्त꣢म् । ग꣡र्त꣢꣯म् । आ꣣शातेइ꣡ति꣢ ॥१४६७॥


स्वर रहित मन्त्र

वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः । बृहन्तं गर्तमाशाते ॥१४६७॥


स्वर रहित पद पाठ

वृष्टिद्यावा । वृष्टि । द्यावा । रीत्यापा । रीति । आपा । इषः । पतीइति । दानुमत्याः । बृहन्तम् । गर्तम् । आशातेइति ॥१४६७॥

सामवेद - मन्त्र संख्या : 1467
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 11; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 4; सूक्त » 4; मन्त्र » 3
Acknowledgment

पदार्थ -
(वृष्टिद्यावा) आनन्दवृष्टि ‘दिव्’—मोक्षधाम में करनेवाला (रीत्यापा) श्रवण से६ आप्ति—प्राप्तिवाला—पूर्ति करनेवाला (दानुमत्याः-इषः-पती) दानवाली इच्छा के स्वामी—सुखदानेच्छावाला (बृहन्तं गर्तम्-आशाते) महान् रथ जो स्तुति से प्राप्त होने योग्य है७ उस रमणीय मोक्षधाम को प्राप्त कराता है॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top