Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1479
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

धि꣣या꣡ च꣢क्रे꣣ व꣡रे꣢ण्यो भू꣣ता꣢नां꣣ ग꣢र्भ꣣मा꣡ द꣢धे । द꣡क्ष꣢स्य पि꣣त꣢रं꣣ त꣡ना꣢ ॥१४७९॥

स्वर सहित पद पाठ

धि꣣या꣢ । च꣣क्रे । व꣡रे꣢꣯ण्यः । भू꣣ता꣡ना꣢म् । ग꣡र्भ꣢꣯म् । आ । द꣣धे । द꣡क्ष꣢꣯स्य । पि꣣त꣡र꣢म् । त꣣ना꣢꣯ ॥१४७९॥


स्वर रहित मन्त्र

धिया चक्रे वरेण्यो भूतानां गर्भमा दधे । दक्षस्य पितरं तना ॥१४७९॥


स्वर रहित पद पाठ

धिया । चक्रे । वरेण्यः । भूतानाम् । गर्भम् । आ । दधे । दक्षस्य । पितरम् । तना ॥१४७९॥

सामवेद - मन्त्र संख्या : 1479
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 15; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 5; सूक्त » 3; मन्त्र » 3
Acknowledgment

पदार्थ -
(वरेण्यः) अवश्य वरणीय—उपासनीय परमात्मा (धिया चक्रे) प्रज्ञानशक्ति से उपासकों के अध्यात्मयज्ञ को ‘सञ्चक्रे’ संस्कृत करता है—साधता है (भूतानां गर्भम्-आदधे) उपासक देवों—मुमुक्षुओं जीवन्मुक्तों के४ स्तवन या याचनीय मोक्ष को समन्तरूप से धारण करता है (दक्षस्य पितरं तन ‘तनय’) उस प्रज्ञान के५ पिता—पालक परमात्मा को ‘तनय-श्रधत्स्व’६ श्रद्धापूर्वक उपासित कर॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top