Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1480
ऋषिः - हर्यतः प्रागाथः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
2

आ꣢ सु꣣ते꣡ सि꣢ञ्च꣣त श्रि꣢य꣣ꣳ रो꣡द꣢स्योरभि꣣श्रि꣡य꣢म् । र꣣सा꣡ द꣢धीत वृष꣣भ꣢म् ॥१४८०॥

स्वर सहित पद पाठ

आ꣢ । सु꣢ते꣡ । सि꣢ञ्चत । श्रि꣡य꣢꣯म् । रो꣡द꣢꣯स्योः । अ꣣भिश्रि꣡य꣢म् । अ꣣भि । श्रि꣡य꣢꣯म् । र꣣सा꣢ । द꣣धीत । वृषभ꣢म् ॥१४८०॥


स्वर रहित मन्त्र

आ सुते सिञ्चत श्रियꣳ रोदस्योरभिश्रियम् । रसा दधीत वृषभम् ॥१४८०॥


स्वर रहित पद पाठ

आ । सुते । सिञ्चत । श्रियम् । रोदस्योः । अभिश्रियम् । अभि । श्रियम् । रसा । दधीत । वृषभम् ॥१४८०॥

सामवेद - मन्त्र संख्या : 1480
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 16; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 1; मन्त्र » 1
Acknowledgment

पदार्थ -
(सुते श्रियम्-आसिञ्चत) हे उपासको! प्रसिद्ध प्रकाशस्वरूप परमात्मा के निमित्त श्री७ सोम—उपासनारस सीञ्चो—अर्पित करो (रोदस्योः श्रियम्-अभि) ‘द्यावापृथिवी’८ प्राण और उदान को९—श्वास और उच्छ्वास को उपासनारस प्रेरित करो—श्वास उच्छ्वास के साथ उपासना प्रवाह चले (वृषभं रसादधीत) सुखवर्षक परमात्मा को स्तुतिवाणी के द्वारा१० अपने अन्दर धारण करो॥१॥

विशेष - ऋषिः—हर्यतः प्रगाथः (कमनीय प्रकृष्ट स्तुति वाला)॥ देवता—अग्निः (ज्ञानप्रकाशस्वरूप परमात्मा)॥ छन्दः—गायत्री॥<br>

इस भाष्य को एडिट करें
Top