Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1484
ऋषिः - बृहद्दिव आथर्वणः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
2
वा꣣वृधानः꣡ शव꣢꣯सा꣣ भू꣡र्यो꣢जाः꣣ श꣡त्रु꣢र्दा꣣सा꣡य꣢ भि꣣य꣡सं꣢ दधाति । अ꣡व्य꣢नच्च व्य꣣न꣢च्च꣣ स꣢स्नि꣣ सं꣡ ते꣢ नवन्त꣣ प्र꣡भृ꣢ता꣣ म꣡दे꣢षु ॥१४८४॥
स्वर सहित पद पाठवा꣣वृधानः꣢ । श꣡व꣢꣯सा । भू꣡र्यो꣢꣯जाः । भू꣡रि꣢꣯ । ओ꣣जाः । श꣡त्रुः꣢꣯ । दा꣣सा꣡य꣢ । भि꣣य꣡स꣢म् । द꣣धाति । अ꣡व्य꣢꣯नत् । अ । व्य꣣नत् । च । व्यन꣢त् । वि꣣ । अन꣢त् । च꣣ । स꣡स्नि꣢꣯ । सम् । ते꣣ । नवन्त । प्र꣡भृ꣢꣯ता । प्र । भृ꣣ता । म꣡दे꣢꣯षु ॥१४८४॥
स्वर रहित मन्त्र
वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति । अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ॥१४८४॥
स्वर रहित पद पाठ
वावृधानः । शवसा । भूर्योजाः । भूरि । ओजाः । शत्रुः । दासाय । भियसम् । दधाति । अव्यनत् । अ । व्यनत् । च । व्यनत् । वि । अनत् । च । सस्नि । सम् । ते । नवन्त । प्रभृता । प्र । भृता । मदेषु ॥१४८४॥
सामवेद - मन्त्र संख्या : 1484
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 2
Acknowledgment
पदार्थ -
(शवसा वावृधानः) बल से बढ़ा चढ़ा (भूर्योजाः) बहुत तेजस्वी इन्द्र—ऐश्वर्यवान् परमात्मा (दासाय शत्रुः) उपक्षयकारी पाप—पापी के लिये शत्रु—शातयिता शमयिता—नामक समाप्त करने वाला बना हुआ—(भियसे दधाति) भय धारण करता है (अव्यनत्-च व्यनत्-च सास्नि) परमात्मा के आनन्द में स्नात—स्नान किए हुए या उसकी रक्षा में वेष्टित९ चाहे अविशेष गतिशील सामान्य उपासक और विशेष गतिशील उपासक मुमुक्षु जीवन्मुक्त जन१० (ते प्रभृताः) वे साधारण उपासक और विशेष उपासक (मदेषु संनवन्ते) हर्षों के निमित्त—सम्यक् स्तुति करते हैं११ या हर्षों में सङ्गत हो जाते हैं१२ लीन हो जाते हैं॥२॥
विशेष - <br>
इस भाष्य को एडिट करें