Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1485
ऋषिः - बृहद्दिव आथर्वणः देवता - इन्द्रः छन्दः - त्रिष्टुप् स्वरः - धैवतः काण्ड नाम -
3

त्वे꣢꣫ क्रतु꣣म꣡पि꣢ वृञ्जन्ति꣣ वि꣢श्वे꣣ द्वि꣢꣫र्यदे꣣ते꣢꣫ त्रिर्भव꣣न्त्यू꣡माः꣢ । स्वा꣣दोः꣡ स्वादी꣢꣯यः स्वा꣣दु꣡ना꣢ सृजा꣣ स꣢म꣣दः꣢꣫ सु मधु꣣ म꣡धु꣢ना꣣भि꣡ यो꣢धीः ॥१४८५॥

स्वर सहित पद पाठ

त्वे꣡इति꣢ । क्र꣡तु꣢꣯म् । अ꣡पि꣢꣯ । वृ꣣ञ्जन्ति । वि꣡श्वे꣢꣯ । द्विः । यत् । ए꣣ते꣢ । त्रिः । भ꣡व꣢꣯न्ति । ऊ꣡माः꣢꣯ । स्वा꣣दोः꣢ । स्वा꣡दी꣢꣯यः । स्वा꣣दु꣡ना꣢ । सृ꣣ज । स꣢म् । अ꣣दः꣢ । सु । म꣡धु꣢꣯ । म꣡धु꣢꣯ना । अ꣣भि꣢ । यो꣣धीः ॥१४८५॥


स्वर रहित मन्त्र

त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥१४८५॥


स्वर रहित पद पाठ

त्वेइति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः । स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः ॥१४८५॥

सामवेद - मन्त्र संख्या : 1485
(कौथुम) उत्तरार्चिकः » प्रपाठक » 6; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 17; मन्त्र » 3
(राणानीय) उत्तरार्चिकः » अध्याय » 13; खण्ड » 6; सूक्त » 2; मन्त्र » 3
Acknowledgment

पदार्थ -
(विश्वे-ऊमाः) हे परमात्मन्! सब तेरे द्वारा रक्षण पाए हुए मुमुक्षु उपासक (क्रतुं त्वे वृञ्जन्ति) कर्म या प्रज्ञान को तेरे अन्दर लीन कर देते हैं—त्याग देते हैं—निष्काम बन जाते हैं (यत्-एते द्विः-त्रिः-अपि भवन्ति) चाहे वे एकाश्रमी—ब्रह्मचारी हों या उससे द्वितीयाश्रमी—गृहस्थ भी हो या तृतीयाश्रमी—वानप्रस्थ भी हो, क्योंकि तू (स्वादोः स्वादीयः) अपने स्वादुस्वरूप से संयुक्त करा (अदः-मधु) उस अपने मधुस्वरूप को (मधुना सु-अभि योधीः) मुझ उपासक आत्मा१३ के साथ भली प्रकार सङ्गत कर मिला दे१४॥३॥

विशेष - <br>

इस भाष्य को एडिट करें
Top