Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1539
ऋषिः - विश्वामित्रो गाथिनः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

वृ꣡षो꣢ अ꣣ग्निः꣡ समि꣢꣯ध्य꣣ते꣢ऽश्वो꣣ न꣡ दे꣢व꣣वा꣡ह꣢नः । त꣢ꣳ ह꣣वि꣡ष्म꣢न्त ईडते ॥१५३९॥

स्वर सहित पद पाठ

वृ꣡षा꣢꣯ । उ꣣ । अग्निः꣢ । सम् । इ꣣ध्यते । अ꣡श्वः꣢꣯ । न । दे꣣ववा꣡ह꣢नः । दे꣣व । वा꣡ह꣢꣯नः । तम् । ह꣣वि꣡ष्म꣢न्तः । ई꣣डते ॥१५३९॥


स्वर रहित मन्त्र

वृषो अग्निः समिध्यतेऽश्वो न देववाहनः । तꣳ हविष्मन्त ईडते ॥१५३९॥


स्वर रहित पद पाठ

वृषा । उ । अग्निः । सम् । इध्यते । अश्वः । न । देववाहनः । देव । वाहनः । तम् । हविष्मन्तः । ईडते ॥१५३९॥

सामवेद - मन्त्र संख्या : 1539
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 2; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 1; सूक्त » 2; मन्त्र » 2
Acknowledgment

पदार्थ -
(वृषा-उ-अग्निः) अवश्य कामनावर्षक परमात्मा (देव-वाहनः-अश्वः-न समिध्यते) देव परमात्मदेव की ओर ले जाने वाला ‘न सम्प्रत्यर्थे पदपूरणो वा’ हृदय में प्रकाशित किया जाता है (तं हविष्मन्तः-ईडते) उसे आत्मसमर्पण करनेवाले स्तुत करते हैं॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top