Sidebar
सामवेद के मन्त्र
सामवेद - मन्त्रसंख्या 1547
ऋषिः - त्रित आप्त्यः
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
काण्ड नाम -
2
कृ꣣ष्णां꣡ यदेनी꣢꣯म꣣भि꣡ वर्प꣢꣯सा꣣भू꣢ज्ज꣣न꣢य꣣न्यो꣡षां꣢ बृह꣣तः꣢ पि꣣तु꣢र्जाम् । ऊ꣣र्ध्वं꣢ भा꣣नु꣡ꣳ सूर्य꣢꣯स्य स्तभा꣣य꣢न्दि꣣वो꣡ वसु꣢꣯भिरर꣣ति꣡र्वि भा꣢꣯ति ॥१५४७
स्वर सहित पद पाठकृ꣣ष्णा꣢म् । यत् । ए꣡नी꣢꣯म् । अ꣣भि꣢ । व꣡र्प꣢꣯सा । भूत् । ज꣣न꣡य꣢न् । यो꣡षा꣢꣯म् । बृ꣣हतः꣢ । पि꣣तुः꣢ । जाम् । ऊ꣣र्ध्व꣢म् । भा꣣नु꣢म् । सू꣡र्य꣢꣯स्य । स्त꣣भाय꣡न् । दि꣣वः꣢ । व꣡सु꣢꣯भिः । अ꣣रतिः꣡ । वि । भा꣣ति ॥१५४७॥
स्वर रहित मन्त्र
कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जाम् । ऊर्ध्वं भानुꣳ सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥१५४७
स्वर रहित पद पाठ
कृष्णाम् । यत् । एनीम् । अभि । वर्पसा । भूत् । जनयन् । योषाम् । बृहतः । पितुः । जाम् । ऊर्ध्वम् । भानुम् । सूर्यस्य । स्तभायन् । दिवः । वसुभिः । अरतिः । वि । भाति ॥१५४७॥
सामवेद - मन्त्र संख्या : 1547
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 2; दशतिः » ; सूक्त » 5; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 15; खण्ड » 2; सूक्त » 1; मन्त्र » 2
Acknowledgment
पदार्थ -
(कृष्णाम्-एनीं यत्-वर्पसा-अभिभूत्) जब परमात्मा उपासक के अन्दर की कृष्णरंग वाली पापाज्ञान स्थिति को अपने शुभ्र प्रकाशरूप४ से अभिभूत कर लेता है—दबा देता है (बृहतः पितुः-जां योषाम्-जनयन्) महान् पालक सूर्य की अपत्य उषा के समान अपनी वाक्ज्ञानज्योति५ को प्रादुर्भूत करता हुआ (सूर्यस्य भानुम्-ऊर्ध्वं स्तभायत्) ज्ञानसूर्य के ज्ञानमय तेज को उपासक के ऊपर मस्तिष्क में स्तम्भित किया धारा—रखा पुनः (दिवः-अरतिः) मोक्षधाम का व्यापक स्वामी परमात्मा (वसुभिः-‘वसुषु’ विभाति) अपने में वसने वाले जीवन्मुक्तों उपासकों में विशेष भासित होता है॥२॥
विशेष - <br>
इस भाष्य को एडिट करें