Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 155
ऋषिः - श्रुतकक्षः सुकक्षो वा आङ्गिरसः देवता - इन्द्रः छन्दः - अनुष्टुप् स्वरः - गान्धारः काण्ड नाम - ऐन्द्रं काण्डम्
3

पा꣢न्त꣣मा꣢ वो꣣ अ꣡न्ध꣢स꣣ इ꣡न्द्र꣢म꣣भि꣡ प्र गा꣢꣯यत । वि꣣श्वासा꣡ह꣢ꣳ श꣣त꣡क्र꣢तुं꣣ म꣡ꣳहि꣢ष्ठं चर्षणी꣣ना꣢म् ॥१५५॥

स्वर सहित पद पाठ

पा꣡न्त꣢꣯म् । आ । वः꣣ । अ꣡न्ध꣢꣯सः । इ꣡न्द्र꣢꣯म् । अ꣣भि꣢ । प्र । गा꣣यत । विश्वासा꣡ह꣢म् । वि꣣श्व । सा꣡ह꣢꣯म् । श꣣त꣡क्र꣢तुम् । श꣣त꣢ । क्र꣣तुम् । मँ꣡हि꣢꣯ष्ठम् । च꣣र्षणीना꣢म् ॥१५५॥


स्वर रहित मन्त्र

पान्तमा वो अन्धस इन्द्रमभि प्र गायत । विश्वासाहꣳ शतक्रतुं मꣳहिष्ठं चर्षणीनाम् ॥१५५॥


स्वर रहित पद पाठ

पान्तम् । आ । वः । अन्धसः । इन्द्रम् । अभि । प्र । गायत । विश्वासाहम् । विश्व । साहम् । शतक्रतुम् । शत । क्रतुम् । मँहिष्ठम् । चर्षणीनाम् ॥१५५॥

सामवेद - मन्त्र संख्या : 155
(कौथुम) पूर्वार्चिकः » प्रपाठक » 2; अर्ध-प्रपाठक » 2; दशतिः » 2; मन्त्र » 1
(राणानीय) पूर्वार्चिकः » अध्याय » 2; खण्ड » 5;
Acknowledgment

पदार्थ -
(वः-चर्षणीनाम्) तुम दर्शनेच्छुकों के (अन्धसः-आ पान्तम्) आध्यानीय उपासनारस को समन्तरूप से पान करनेवाले (विश्वासाहं) सबको अभिभूत करनेवाले समर्थ—(शतक्रतुम्) बहुत कर्म और प्रज्ञान वाले—सर्वशक्तिमान्-सर्वज्ञानवान्—(मंहिष्ठम्) महान् आनन्द देनेवाले—(इन्द्रम्) ऐश्वर्यवान् परमात्मा को (अभि प्रगायत) निरन्तर गाओ—स्तुत करो।

भावार्थ - मनुष्यो! जो तुम दर्शनेच्छुकों के उपासना ध्यान को सच्चा स्वीकार करनेवाला सबका स्वामी सर्वशक्तिमान् सर्वज्ञ अत्यानन्दप्रद परमात्मा है उसकी निरन्तर स्तुति प्रार्थना उपासना किया करो॥१॥

विशेष - ऋषिः—श्रुतकक्षः (सुन लिया है अध्यात्मकक्ष जिसने)॥<br>

इस भाष्य को एडिट करें
Top