Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1610
ऋषिः - वालखिल्यः (श्रुष्टिगुः काण्वः) देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - पञ्चमः काण्ड नाम -
2

तु꣣रण्य꣢वो꣣ म꣡धु꣢मन्तं घृत꣣श्चु꣢तं꣣ वि꣡प्रा꣢सो अ꣣र्क꣡मा꣢नृचुः । अ꣣स्मे꣢ र꣣यिः꣡ प꣢प्रथे꣣ वृ꣢ष्ण्य꣣ꣳ श꣢वो꣣ऽस्मे꣢ स्वा꣣ना꣢स꣣ इ꣡न्द꣢वः ॥१६१०॥

स्वर सहित पद पाठ

तु꣣रण्य꣡वः꣢ । म꣡धु꣢꣯मन्तम् । घृ꣣तश्चु꣡त꣢म् । घृ꣣त । श्चु꣡त꣢꣯म् । वि꣡प्रा꣢꣯सः । वि । प्रा꣣सः । अ꣢र्कम् । आ꣣नृचुः । अस्मे꣡इति꣢ । र꣣यिः꣢ । प꣣प्रथे । वृ꣡ष्ण्य꣢꣯म् । श꣡वः꣢꣯ । अ꣣स्मे꣡इति꣢ । स्वा꣣ना꣡सः꣢ । इ꣡न्द꣢꣯वः ॥१६१०॥


स्वर रहित मन्त्र

तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः । अस्मे रयिः पप्रथे वृष्ण्यꣳ शवोऽस्मे स्वानास इन्दवः ॥१६१०॥


स्वर रहित पद पाठ

तुरण्यवः । मधुमन्तम् । घृतश्चुतम् । घृत । श्चुतम् । विप्रासः । वि । प्रासः । अर्कम् । आनृचुः । अस्मेइति । रयिः । पप्रथे । वृष्ण्यम् । शवः । अस्मेइति । स्वानासः । इन्दवः ॥१६१०॥

सामवेद - मन्त्र संख्या : 1610
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 2
Acknowledgment

पदार्थ -
(तुरण्यवः) तीव्र संवेगी (विप्रासः) उपासक विद्वान् (मधुमन्तम्) आनन्द रसवान्—(घृतश्चुतम्) तेज प्रसारक—(अर्कम्) अर्चनीयदेव८ इन्द्र परमात्मा को (आनृचुः) अर्चित करते हैं (अस्मे रयिः-वृष्ण्यं शवः पप्रथे) हमारे अन्दर अध्यात्म धर्मसुख वर्षण योग्य और अध्यात्मबल प्रथित हो (अस्मे स्वानासः-इन्दवः) हमारे अन्दर परमात्मा के प्रति उपासनारस प्रथित हो॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top