Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1609
ऋषिः - वालखिल्यः (श्रुष्टिगुः काण्वः) देवता - इन्द्रः छन्दः - बार्हतः प्रगाथः (विषमा बृहती, समा सतोबृहती) स्वरः - मध्यमः काण्ड नाम -
2

य꣢स्या꣣यं꣢꣫ विश्व꣣ आ꣢र्यो꣣ दा꣡सः꣢ शेवधि꣣पा꣢ अ꣣रिः꣢ । ति꣣र꣡श्चि꣢द꣣र्ये꣢ रु꣣श꣢मे꣣ प꣡वी꣢रवि꣣ तु꣡भ्येत्सो अ꣢꣯ज्यते र꣣यिः꣢ ॥१६०९॥

स्वर सहित पद पाठ

य꣡स्य꣢꣯ । अ꣣य꣢म् । वि꣡श्वः꣢꣯ । आ꣡र्यः꣢꣯ । दा꣡सः꣢꣯ । शे꣣वधिपाः꣢ । शे꣣वधि । पाः꣢ । अ꣡रिः꣢꣯ । ति꣣रः꣢ । चि꣣त् । अर्ये꣢ । रु꣣श꣡मे꣢ । प꣡वी꣢꣯रवि । तु꣡भ्य꣢꣯ । इत् । सः । अ꣣ज्यते । रयिः꣢ ॥१६०९॥


स्वर रहित मन्त्र

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः । तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥१६०९॥


स्वर रहित पद पाठ

यस्य । अयम् । विश्वः । आर्यः । दासः । शेवधिपाः । शेवधि । पाः । अरिः । तिरः । चित् । अर्ये । रुशमे । पवीरवि । तुभ्य । इत् । सः । अज्यते । रयिः ॥१६०९॥

सामवेद - मन्त्र संख्या : 1609
(कौथुम) उत्तरार्चिकः » प्रपाठक » 7; अर्ध-प्रपाठक » 3; दशतिः » ; सूक्त » 19; मन्त्र » 1
(राणानीय) उत्तरार्चिकः » अध्याय » 16; खण्ड » 4; सूक्त » 3; मन्त्र » 1
Acknowledgment

पदार्थ -
(यस्य) जिस ऐश्वर्यवान् परमात्मा का (अयं विश्वः) यह सब (आर्यः) अर्य—जगत्स्वामी३ जगदीश परमात्मा का ज्ञाता ब्राह्मण (दासः) भृत्य कर्म कर्ता शूद्र (शेवधिपाः) धनकोष का रक्षक वैश्य (अरिः) शस्त्र प्रहारकर्ता—दण्डदाता क्षत्रियजन (तिरश्चित्) छिपकर वन में रहने वाला निषाद—वनवासी भी४ (रुशमे पवीरवि तुभ्यं-‘त्वयि’ अर्ये इत्) रोचमान५ शस्त्रधारी६ तुझ सर्वस्वामी परमात्मा के निमित्त ही (रयिः-अज्यते) आत्मदान स्तुतिप्रदान समर्पित करता है७ वह तू उपास्य देव है॥१॥

विशेष - ऋषिः—पुष्टिगुः (पुष्टि-आत्मपुष्टि-आत्मसमृद्धि के लिये स्तुति जिसकी है ऐसा उपासक)॥ देवता—इन्द्रः (ऐश्वर्यवान् परमात्मा)॥ छन्दः—विषमा बृहती॥<br>

इस भाष्य को एडिट करें
Top