Loading...

सामवेद के मन्त्र

सामवेद - मन्त्रसंख्या 1618
ऋषिः - शुनःशेप आजीगर्तिः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः काण्ड नाम -
3

य꣢च्चि꣣द्धि꣡ शश्व꣢꣯ता꣣ त꣡ना꣢ दे꣣वं꣡दे꣢वं꣣ य꣡जा꣢महे । त्वे꣡ इद्धू꣢꣯यते ह꣣विः꣢ ॥१६१८॥

स्वर सहित पद पाठ

य꣢त् । चि꣣त् । हि꣢ । श꣡श्व꣢꣯ता । त꣡ना꣢꣯ । दे꣣वं꣡दे꣢वम् । दे꣣व꣢म् । दे꣣वम् । य꣡जा꣢꣯महे । त्वे꣡इति꣢ । इत् । हू꣣यते । हविः꣢ ॥१६१८॥


स्वर रहित मन्त्र

यच्चिद्धि शश्वता तना देवंदेवं यजामहे । त्वे इद्धूयते हविः ॥१६१८॥


स्वर रहित पद पाठ

यत् । चित् । हि । शश्वता । तना । देवंदेवम् । देवम् । देवम् । यजामहे । त्वेइति । इत् । हूयते । हविः ॥१६१८॥

सामवेद - मन्त्र संख्या : 1618
(कौथुम) उत्तरार्चिकः » प्रपाठक » 8; अर्ध-प्रपाठक » 1; दशतिः » ; सूक्त » 1; मन्त्र » 2
(राणानीय) उत्तरार्चिकः » अध्याय » 17; खण्ड » 1; सूक्त » 1; मन्त्र » 2
Acknowledgment

पदार्थ -
(यत्-चित्-हि) हे अग्ने अग्रणेता परमात्मन्! यद्यपि (शश्वतातना-‘तनयाः’) बहुत—अनेक श्रद्धा७ अनेक प्रकार श्रद्धा—इच्छा भावना से (देवं देवम्) इन्द्र मित्र वरुण आदि देव को—इन्द्र मित्र वरुण नाम से कहे जाने वाले देव को (यजामहे) पूजते हैं—उन उनकी स्तुति करते हैं परन्तु (त्वे-इत्-हविः-हूयते) तेरे अन्दर ही आत्मा८ समर्पित किया जाता है—आत्मसमर्पण किया जाता है कारण कि अग्नि नाम से परमात्मा सब देवता है९ तथा अन्य इन्द्र मित्र वरुण देव नाम अग्निनामक परमात्मा के ही हैं१०॥२॥

विशेष - <br>

इस भाष्य को एडिट करें
Top